कवित सवैय भाई गुरुदासः

पुटः - 339


ਚਰਨ ਕਮਲ ਰਜ ਮਜਨ ਪ੍ਰਤਾਪ ਅਤਿ ਪੁਰਬ ਤੀਰਥ ਕੋਟਿ ਚਰਨ ਸਰਨਿ ਹੈ ।
चरन कमल रज मजन प्रताप अति पुरब तीरथ कोटि चरन सरनि है ।

सत्यगुरुपादकमलस्य पवित्ररजसा स्नानस्य महत् महत्त्वम् अस्ति। कोटि-कोटि-तीर्थस्थानानि सच्चिगुरु-आश्रये निवसन्ति। पुण्यपादरजःस्पर्शात् सर्वतीर्थं गतं स्मृतम् ।

ਚਰਨ ਕਮਲ ਰਜ ਮਜਨ ਪ੍ਰਤਾਪ ਅਤਿ ਦੇਵੀ ਦੇਵ ਸੇਵਕ ਹੁਇ ਪੂਜਤ ਚਰਨ ਹੈ ।
चरन कमल रज मजन प्रताप अति देवी देव सेवक हुइ पूजत चरन है ।

सच्चे गुरु पुण्यचरणस्य रजः महिमा वैभवं परमम्। विनीतसेवकत्वेन तं भजन्ते सर्वे देवा देवीः | (सत्यगुरुपादेषु सर्वदेवदेवतापूजनम्) ।

ਚਰਨ ਕਮਲ ਰਜ ਮਜਨ ਪ੍ਰਤਾਪ ਅਤਿ ਕਾਰਨ ਅਧੀਨ ਹੁਤੇ ਕੀਨ ਕਾਰਨ ਕਰਨ ਹੈ ।
चरन कमल रज मजन प्रताप अति कारन अधीन हुते कीन कारन करन है ।

सच्चिगुरोः पुण्यपादरजसा स्नानस्य महत्त्वम् एतावत्· यत् नित्यं कारणाधीनः स एव सच्चिगुरुनिष्ठदासत्वेन तानि कारणानां सृष्टिकर्ता भवति।

ਚਰਨ ਕਮਲ ਰਜ ਮਜਨ ਪ੍ਰਤਾਪ ਅਤਿ ਪਤਿਤ ਪੁਨੀਤ ਭਏ ਤਾਰਨ ਤਰਨ ਹੈ ।੩੩੯।
चरन कमल रज मजन प्रताप अति पतित पुनीत भए तारन तरन है ।३३९।

सत्यगुरुस्य पवित्रपादस्पर्शस्य महत्त्वम् एतावत् परं यत् मायापापैः दुर्मलिनः मानवः शरणस्थाने पुण्यवान् भवति। लौकिकसागरं पारं गन्तुं परेषां नावमपि भवति । (३३९) ९.