सत्यगुरुपादकमलस्य पवित्ररजसा स्नानस्य महत् महत्त्वम् अस्ति। कोटि-कोटि-तीर्थस्थानानि सच्चिगुरु-आश्रये निवसन्ति। पुण्यपादरजःस्पर्शात् सर्वतीर्थं गतं स्मृतम् ।
सच्चे गुरु पुण्यचरणस्य रजः महिमा वैभवं परमम्। विनीतसेवकत्वेन तं भजन्ते सर्वे देवा देवीः | (सत्यगुरुपादेषु सर्वदेवदेवतापूजनम्) ।
सच्चिगुरोः पुण्यपादरजसा स्नानस्य महत्त्वम् एतावत्· यत् नित्यं कारणाधीनः स एव सच्चिगुरुनिष्ठदासत्वेन तानि कारणानां सृष्टिकर्ता भवति।
सत्यगुरुस्य पवित्रपादस्पर्शस्य महत्त्वम् एतावत् परं यत् मायापापैः दुर्मलिनः मानवः शरणस्थाने पुण्यवान् भवति। लौकिकसागरं पारं गन्तुं परेषां नावमपि भवति । (३३९) ९.