यथा सूर्यकिरणानाम् पुरतः स्थापितं आवर्धकचक्षुः अग्निं जनयति।
यथा वृष्ट्या सह पृथिवी सुहृद् इव फलानि पुष्पाणि च उत्पादयति।
यथा सुशोभितायाः अलङ्कृतायाः भर्त्रा सह दाम्पत्यः पुत्रं जनयति, भार्या च अत्यन्तं प्रसन्ना भवति।
तथैव गुरुस्य आज्ञाकारी शिष्यः सत्यगुरुं दृष्ट्वा प्रसन्नः भूत्वा प्रफुल्लितः भवति। दिव्यज्ञानस्य च निधिं प्राप्य नाम सिमरणस्य अभिषेकं च स्वस्य सच्चिदानन्दगुरुतः पुण्यवान् भवति। (३९४) ९.