कवित सवैय भाई गुरुदासः

पुटः - 394


ਜੈਸੇ ਦਰਪਨਿ ਦਿਬਿ ਸੂਰ ਸਨਮੁਖ ਰਾਖੈ ਪਾਵਕ ਪ੍ਰਗਾਸ ਹੋਟ ਕਿਰਨ ਚਰਿਤ੍ਰਿ ਕੈ ।
जैसे दरपनि दिबि सूर सनमुख राखै पावक प्रगास होट किरन चरित्रि कै ।

यथा सूर्यकिरणानाम् पुरतः स्थापितं आवर्धकचक्षुः अग्निं जनयति।

ਜੈਸੇ ਮੇਘ ਬਰਖਤ ਹੀ ਬਸੁੰਧਰਾ ਬਿਰਾਜੈ ਬਿਬਿਧਿ ਬਨਾਸਪਤੀ ਸਫਲ ਸੁਮਿਤ੍ਰ ਕੈ ।
जैसे मेघ बरखत ही बसुंधरा बिराजै बिबिधि बनासपती सफल सुमित्र कै ।

यथा वृष्ट्या सह पृथिवी सुहृद् इव फलानि पुष्पाणि च उत्पादयति।

ਭੈਟਤ ਭਤਾਰਿ ਨਾਰਿ ਸੋਭਤ ਸਿੰਗਾਰਿ ਚਾਰਿ ਪੂਰਨ ਅਨੰਦ ਸੁਤ ਉਦਿਤਿ ਬਚਿਤ ਕੈ ।
भैटत भतारि नारि सोभत सिंगारि चारि पूरन अनंद सुत उदिति बचित कै ।

यथा सुशोभितायाः अलङ्कृतायाः भर्त्रा सह दाम्पत्यः पुत्रं जनयति, भार्या च अत्यन्तं प्रसन्ना भवति।

ਸਤਿਗੁਰ ਦਰਸਿ ਪਰਸਿ ਬਿਗਸਤ ਸਿਖ ਪ੍ਰਾਪਤ ਨਿਧਾਨ ਗਿਆਨ ਪਾਵਨ ਪਵਿਤ੍ਰ ਕੈ ।੩੯੪।
सतिगुर दरसि परसि बिगसत सिख प्रापत निधान गिआन पावन पवित्र कै ।३९४।

तथैव गुरुस्य आज्ञाकारी शिष्यः सत्यगुरुं दृष्ट्वा प्रसन्नः भूत्वा प्रफुल्लितः भवति। दिव्यज्ञानस्य च निधिं प्राप्य नाम सिमरणस्य अभिषेकं च स्वस्य सच्चिदानन्दगुरुतः पुण्यवान् भवति। (३९४) ९.