अयं मनुष्यः जन्मसमये भगवतः अन्नं वस्त्रं च आनयति, सः तस्मै प्रतिज्ञां करोति यत् सः आर्यप्राणानां सङ्गतिं कृत्वा तस्य नाम ध्यास्यति इति।
परन्तु एकदा इह लोकम् आगत्य सर्वदातृदेवं परित्यज्य स्वदासी-सेवक-माया-मोहं प्राप्नोति.. ततः काम-क्रोध-आदि-पञ्च-दानवानां अजगरजाले भ्रमति तस्य कोऽपि उपायः नास्ति परिभ्रंशति।
मनुष्यः एतत् सत्यं विस्मरति यत् जगत् मिथ्या अस्ति, मृत्युः वास्तविकः अस्ति। किं तस्य हितकरं किं च हानिकारकं न विज्ञायते । लौकिकद्रव्येषु मग्नः पराजयः ध्रुवं, जीवनं तु चिन्तनेन जीवति Tr
अतः ० सहचरः ! अस्य जीवनस्य कालः गच्छति। जीवनस्य क्रीडायां भवन्तः अवश्यमेव विजयं प्राप्नुवन्ति। पवित्रात्मनः समागमं आज्ञाप्य अनन्तेश्वरप्रेमस्य विकासं कुरुत। (४९८) ९.