कवित सवैय भाई गुरुदासः

पुटः - 498


ਅਸਨ ਬਸਨ ਸੰਗ ਲੀਨੇ ਅਉ ਬਚਨ ਕੀਨੇ ਜਨਮ ਲੈ ਸਾਧਸੰਗਿ ਸ੍ਰੀ ਗੁਰ ਅਰਾਧਿ ਹੈ ।
असन बसन संग लीने अउ बचन कीने जनम लै साधसंगि स्री गुर अराधि है ।

अयं मनुष्यः जन्मसमये भगवतः अन्नं वस्त्रं च आनयति, सः तस्मै प्रतिज्ञां करोति यत् सः आर्यप्राणानां सङ्गतिं कृत्वा तस्य नाम ध्यास्यति इति।

ਈਹਾਂ ਆਏ ਦਾਤਾ ਬਿਸਰਾਏ ਦਾਸੀ ਲਪਟਾਏ ਪੰਚ ਦੂਤ ਭੂਤ ਭ੍ਰਮ ਭ੍ਰਮਤ ਅਸਾਧਿ ਹੈ ।
ईहां आए दाता बिसराए दासी लपटाए पंच दूत भूत भ्रम भ्रमत असाधि है ।

परन्तु एकदा इह लोकम् आगत्य सर्वदातृदेवं परित्यज्य स्वदासी-सेवक-माया-मोहं प्राप्नोति.. ततः काम-क्रोध-आदि-पञ्च-दानवानां अजगरजाले भ्रमति तस्य कोऽपि उपायः नास्ति परिभ्रंशति।

ਸਾਚੁ ਮਰਨੋ ਬਿਸਾਰ ਜੀਵਨ ਮਿਥਿਆ ਸੰਸਾਰ ਸਮਝੈ ਨ ਜੀਤੁ ਹਾਰੁ ਸੁਪਨ ਸਮਾਧਿ ਹੈ ।
साचु मरनो बिसार जीवन मिथिआ संसार समझै न जीतु हारु सुपन समाधि है ।

मनुष्यः एतत् सत्यं विस्मरति यत् जगत् मिथ्या अस्ति, मृत्युः वास्तविकः अस्ति। किं तस्य हितकरं किं च हानिकारकं न विज्ञायते । लौकिकद्रव्येषु मग्नः पराजयः ध्रुवं, जीवनं तु चिन्तनेन जीवति Tr

ਅਉਸਰ ਹੁਇ ਹੈ ਬਿਤੀਤਿ ਲੀਜੀਐ ਜਨਮੁ ਜੀਤਿ ਕੀਜੀਏ ਸਾਧਸੰਗਿ ਪ੍ਰੀਤਿ ਅਗਮ ਅਗਾਧਿ ਹੈ ।੪੯੮।
अउसर हुइ है बितीति लीजीऐ जनमु जीति कीजीए साधसंगि प्रीति अगम अगाधि है ।४९८।

अतः ० सहचरः ! अस्य जीवनस्य कालः गच्छति। जीवनस्य क्रीडायां भवन्तः अवश्यमेव विजयं प्राप्नुवन्ति। पवित्रात्मनः समागमं आज्ञाप्य अनन्तेश्वरप्रेमस्य विकासं कुरुत। (४९८) ९.