कोटिशो सुन्दरमुखाः, तस्याः स्तुतिः कोटिप्रशंसाः, कोटिप्रज्ञाः च तस्याः स्त्रियाः प्रज्ञायाः बलिदानं भवन्ति;
तस्याः स्त्रियाः ज्ञानं सौभाग्यं च कोटिकोटिगुणज्ञानं कोटिशो भाग्यं च बलिदानं भवति;
सुप्रजनितस्य, सुशीलस्य व्यक्तिस्य सह सम्बद्धाः कोटिशो प्रशंसनीयाः लक्षणाः, कोटिशो लज्जा, विनयः च तस्याः स्त्रियाः बलिदानाः सन्ति
स्त्रीधर्मधर्मानुरूपं जीवनं यापयितुं भगवता लघुप्रसाददृष्ट्या अपि कः अवलोकितः। (६५०) ९.