कवित सवैय भाई गुरुदासः

पुटः - 650


ਰੂਪ ਕੋਟਿ ਰੂਪ ਪਰ ਸੋਭਾ ਪਰ ਕੋਟਿ ਸੋਭਾ ਚਤੁਰਾਈ ਕੋਟਿ ਚਤੁਰਾਈ ਪਰ ਵਾਰੀਐ ।
रूप कोटि रूप पर सोभा पर कोटि सोभा चतुराई कोटि चतुराई पर वारीऐ ।

कोटिशो सुन्दरमुखाः, तस्याः स्तुतिः कोटिप्रशंसाः, कोटिप्रज्ञाः च तस्याः स्त्रियाः प्रज्ञायाः बलिदानं भवन्ति;

ਗ੍ਯਾਨ ਗੁਨ ਕੋਟ ਗੁਨ ਗ੍ਯਾਨ ਪਰ ਵਾਰ ਡਾਰੈ ਕੋਟਿ ਭਾਗ ਭਾਗ ਪਰ ਧਰਿ ਬਲਿਹਾਰੀਐ ।
ग्यान गुन कोट गुन ग्यान पर वार डारै कोटि भाग भाग पर धरि बलिहारीऐ ।

तस्याः स्त्रियाः ज्ञानं सौभाग्यं च कोटिकोटिगुणज्ञानं कोटिशो भाग्यं च बलिदानं भवति;

ਸੀਲ ਸੁਭ ਲਛਨ ਕੋਟਾਨ ਸੀਲ ਲਛਨ ਕੈ ਲਜਾ ਕੋਟ ਲਜਾ ਕੈ ਲਜਾਇਮਾਨ ਮਾਰੀਐ ।
सील सुभ लछन कोटान सील लछन कै लजा कोट लजा कै लजाइमान मारीऐ ।

सुप्रजनितस्य, सुशीलस्य व्यक्तिस्य सह सम्बद्धाः कोटिशो प्रशंसनीयाः लक्षणाः, कोटिशो लज्जा, विनयः च तस्याः स्त्रियाः बलिदानाः सन्ति

ਪ੍ਰੇਮਨ ਪਤਿਬ੍ਰਤਾ ਹੂੰ ਪ੍ਰੇਮ ਅਉ ਪਤਿਬ੍ਰਤ ਕੈ ਜਾ ਕਉ ਨਾਥ ਕਿੰਚਤ ਕਟਾਛ ਕੈ ਨਿਹਾਰੀਐ ।੬੫੦।
प्रेमन पतिब्रता हूं प्रेम अउ पतिब्रत कै जा कउ नाथ किंचत कटाछ कै निहारीऐ ।६५०।

स्त्रीधर्मधर्मानुरूपं जीवनं यापयितुं भगवता लघुप्रसाददृष्ट्या अपि कः अवलोकितः। (६५०) ९.