कवित सवैय भाई गुरुदासः

पुटः - 232


ਰਚਨਾ ਚਰਿਤ੍ਰ ਚਿਤ੍ਰ ਬਿਸਮ ਬਚਿਤ੍ਰਪਨ ਏਕ ਮੈ ਅਨੇਕ ਭਾਂਤਿ ਅਨਿਕ ਪ੍ਰਕਾਰ ਹੈ ।
रचना चरित्र चित्र बिसम बचित्रपन एक मै अनेक भांति अनिक प्रकार है ।

चमत्कारिकसृष्टिचित्रं विस्मयविस्मयपूर्णम् । कथं तेन अस्मिन् एकस्मिन् चित्रे एतादृशाः असंख्यविविधता विविधता च प्रसारिता?

ਲੋਚਨ ਮੈ ਦ੍ਰਿਸਟਿ ਸ੍ਰਵਨ ਮੈ ਸੁਰਤਿ ਰਾਖੀ ਨਾਸਕਾ ਸੁਬਾਸ ਰਸ ਰਸਨਾ ਉਚਾਰ ਹੈ ।
लोचन मै द्रिसटि स्रवन मै सुरति राखी नासका सुबास रस रसना उचार है ।

नेत्रेषु द्रष्टुं, श्रोतुं कर्णेषु, गन्धं कर्तुं, जिह्वायां च रसाय, आस्वादयितुं च ऊर्जा पूरिता अस्ति।

ਅੰਤਰ ਹੀ ਅੰਤਰ ਨਿਰੰਤਰੀਨ ਸੋਤ੍ਰਨ ਮੈ ਕਾਹੂ ਕੀ ਨ ਕੋਊ ਜਾਨੈ ਬਿਖਮ ਬੀਚਾਰ ਹੈ ।
अंतर ही अंतर निरंतरीन सोत्रन मै काहू की न कोऊ जानै बिखम बीचार है ।

किं दुर्बोधं यत् एतेषां प्रत्येकं इन्द्रियाणां एतावत् भेदः अस्ति यत् एकः अन्यस्य कथं नियोजितः इति न जानाति ।

ਅਗਮ ਚਰਿਤ੍ਰ ਚਿਤ੍ਰ ਜਾਨੀਐ ਚਿਤੇਰੋ ਕੈਸੋ ਨੇਤ ਨੇਤ ਨੇਤ ਨਮੋ ਨਮੋ ਨਮਸਕਾਰਿ ਹੈ ।੨੩੨।
अगम चरित्र चित्र जानीऐ चितेरो कैसो नेत नेत नेत नमो नमो नमसकारि है ।२३२।

भगवतः सृष्टेः चित्रं यत् अबोधं, तत् कथं तर्हि तस्य सृष्टिकर्ता तस्य सृष्टिः च विज्ञायन्ते। असीमः, त्रिषु कालेषु अनन्तः, पुनः पुनः अभिवादनयोग्यः। (२३२) ९.