चमत्कारिकसृष्टिचित्रं विस्मयविस्मयपूर्णम् । कथं तेन अस्मिन् एकस्मिन् चित्रे एतादृशाः असंख्यविविधता विविधता च प्रसारिता?
नेत्रेषु द्रष्टुं, श्रोतुं कर्णेषु, गन्धं कर्तुं, जिह्वायां च रसाय, आस्वादयितुं च ऊर्जा पूरिता अस्ति।
किं दुर्बोधं यत् एतेषां प्रत्येकं इन्द्रियाणां एतावत् भेदः अस्ति यत् एकः अन्यस्य कथं नियोजितः इति न जानाति ।
भगवतः सृष्टेः चित्रं यत् अबोधं, तत् कथं तर्हि तस्य सृष्टिकर्ता तस्य सृष्टिः च विज्ञायन्ते। असीमः, त्रिषु कालेषु अनन्तः, पुनः पुनः अभिवादनयोग्यः। (२३२) ९.