कवित सवैय भाई गुरुदासः

पुटः - 671


ਜਾ ਕੈ ਏਕ ਫਨ ਪੈ ਧਰਨ ਹੈ ਸੋ ਧਰਨੀਧਰ ਤਾਂਹਿ ਗਿਰਧਰ ਕਹੈ ਕਉਨ ਬਡਿਆਈ ਹੈ ।
जा कै एक फन पै धरन है सो धरनीधर तांहि गिरधर कहै कउन बडिआई है ।

ईश्वरः शेषनागं निर्मितवान् यस्य सहस्रशिरसि पृथिव्याः आश्रयः इति मन्यते, सः च धारणीधरः इति कथ्यते, यदि च तस्य सृष्टिकर्ता गिरधरः (गोवर्धनपर्वत-कृष्णस्य उत्थापकः) इति नाम्ना उच्यते तर्हि तस्य कीदृशी स्तुतिः?

ਜਾ ਕੋ ਏਕ ਬਾਵਰੋ ਕਹਾਵਤ ਹੈ ਬਿਸ੍ਵਨਾਥ ਤਾਹਿ ਬ੍ਰਿਜਨਾਥ ਕਹੇ ਕੌਨ ਅਧਿਕਾਈ ਹੈ ।
जा को एक बावरो कहावत है बिस्वनाथ ताहि ब्रिजनाथ कहे कौन अधिकाई है ।

उन्मत्तं (शिवजी) सृष्टिं कृत्वा विश्वनाथः (ब्रह्माण्डस्य स्वामी) इति सृष्टिकर्ता यदि बृजनाथः (ब्रजक्षेत्रस्य स्वामी-श्रीकृष्णः) इति कथ्यते तर्हि तस्य विषये किम् एतावत् प्रशंसनीयम्?

ਸਗਲ ਅਕਾਰ ਓਂਕਾਰ ਕੇ ਬਿਥਾਰੇ ਜਿਨ ਤਾਹਿ ਨੰਦ ਨੰਦ ਕਹੈ ਕਉਨ ਠਕੁਰਾਈ ਹੈ ।
सगल अकार ओंकार के बिथारे जिन ताहि नंद नंद कहै कउन ठकुराई है ।

यः प्रजापतिः एतत् समग्रं विस्तारं निर्मितवान्, सः प्रजापतिः यदि नन्द-कृशनजी-पुत्रः इति उच्यते, तर्हि तस्य किम् एतावत् महत्?

ਉਸਤਤਿ ਜਾਨਿ ਨਿੰਦਾ ਕਰਤ ਅਗ੍ਯਾਨ ਅੰਧ ਐਸੇ ਹੀ ਅਰਾਧਨ ਤੇ ਮੋਨ ਸੁਖਦਾਈ ਹੈ ।੬੭੧।
उसतति जानि निंदा करत अग्यान अंध ऐसे ही अराधन ते मोन सुखदाई है ।६७१।

(अतः तादृशेन प्रकारेण पूजा) अज्ञानिनः ज्ञानान्धाः च भगवतः पूजां क्रियमाणं मन्यन्ते, किन्तु तस्य निन्दां कुर्वन्ति। मौनम् एवम् अस्य प्रकारस्य पूजायाः अपेक्षया दूरं श्रेष्ठम् अस्ति। (६७१) ९.