ईश्वरः शेषनागं निर्मितवान् यस्य सहस्रशिरसि पृथिव्याः आश्रयः इति मन्यते, सः च धारणीधरः इति कथ्यते, यदि च तस्य सृष्टिकर्ता गिरधरः (गोवर्धनपर्वत-कृष्णस्य उत्थापकः) इति नाम्ना उच्यते तर्हि तस्य कीदृशी स्तुतिः?
उन्मत्तं (शिवजी) सृष्टिं कृत्वा विश्वनाथः (ब्रह्माण्डस्य स्वामी) इति सृष्टिकर्ता यदि बृजनाथः (ब्रजक्षेत्रस्य स्वामी-श्रीकृष्णः) इति कथ्यते तर्हि तस्य विषये किम् एतावत् प्रशंसनीयम्?
यः प्रजापतिः एतत् समग्रं विस्तारं निर्मितवान्, सः प्रजापतिः यदि नन्द-कृशनजी-पुत्रः इति उच्यते, तर्हि तस्य किम् एतावत् महत्?
(अतः तादृशेन प्रकारेण पूजा) अज्ञानिनः ज्ञानान्धाः च भगवतः पूजां क्रियमाणं मन्यन्ते, किन्तु तस्य निन्दां कुर्वन्ति। मौनम् एवम् अस्य प्रकारस्य पूजायाः अपेक्षया दूरं श्रेष्ठम् अस्ति। (६७१) ९.