कवित सवैय भाई गुरुदासः

पुटः - 653


ਨਿਸ ਨ ਘਟੈ ਨ ਲਟੈ ਸਸਿਆਰ ਦੀਪ ਜੋਤਿ ਕੁਸਮ ਬਾਸ ਹੂੰ ਨ ਮਿਟੇ ਔ ਸੁ ਟੇਵ ਸੇਵ ਕੀ ।
निस न घटै न लटै ससिआर दीप जोति कुसम बास हूं न मिटे औ सु टेव सेव की ।

इयं मम भगवता सह आनन्दयोग्यरात्रिः न समाप्तः भवतु, न च दीपचन्द्रस्य शान्तप्रकाशः निवर्तेत् । पुष्पाणि गन्धभारितानि तिष्ठन्तु न च मे हृदयात् अस्वरस्वरध्यानशक्तिः न्यूनीभवेत्।

ਸਹਜ ਕਥਾ ਨ ਘਟੈ ਸ੍ਰਵਨ ਸੁਰਤ ਮਤ ਰਸਨਾ ਪਰਸ ਰਸ ਰਸਿਕ ਸਮੇਵ ਕੀ ।
सहज कथा न घटै स्रवन सुरत मत रसना परस रस रसिक समेव की ।

मा निवर्तेत अध्यात्मस्थिरता न च मे श्रोत्रेषु शब्दमाधुर्यं न्यूनीभवेत्। दिव्यमृतस्य अवशोषणेन मम जिह्वाया तस्मिन् अमृते निमग्नतायाः इच्छा मा क्षीणा भवतु।

ਨਿੰਦਾ ਨ ਪਰੈ ਅਰ ਕਰੈ ਨ ਆਰਸ ਪ੍ਰਵੇਸ ਰਿਦੈ ਬਰੀਆ ਸੰਜੋਗ ਅਲਖ ਅਭੇਵ ਕੀ ।
निंदा न परै अर करै न आरस प्रवेस रिदै बरीआ संजोग अलख अभेव की ।

निद्रा मा मां भारं करोतु न च आलस्यं हृदये प्रभावं कुर्यात्, यतः दुर्गमेश्वरभोगस्य अवसरः निर्मितः (भगवान्संयोगानन्दभोगस्य अवसरः अस्ति)।

ਚਾਉ ਚਿਤੁ ਚਉਗੁਨੋ ਬਢੈ ਪ੍ਰਬਲ ਪ੍ਰੇਮ ਨੇਮ ਦਯਾ ਦਸ ਗੁਨੀ ਉਪਜੈ ਦਯਾਲ ਦੇਵ ਕੀ ।੬੫੩।
चाउ चितु चउगुनो बढै प्रबल प्रेम नेम दया दस गुनी उपजै दयाल देव की ।६५३।

मम हृदयस्य कामोत्साहः चतुर्विधः भवेत् इति मे आशीर्वादं ददातु। मम अन्तः प्रेम्णः अधिकः प्रबलः असह्यः च भवतु, प्रियस्य तेजस्वी भगवतः परोपकारः च दशगुणं मम कृते प्रतीयमानः भवतु। (६५३) ९.