इयं मम भगवता सह आनन्दयोग्यरात्रिः न समाप्तः भवतु, न च दीपचन्द्रस्य शान्तप्रकाशः निवर्तेत् । पुष्पाणि गन्धभारितानि तिष्ठन्तु न च मे हृदयात् अस्वरस्वरध्यानशक्तिः न्यूनीभवेत्।
मा निवर्तेत अध्यात्मस्थिरता न च मे श्रोत्रेषु शब्दमाधुर्यं न्यूनीभवेत्। दिव्यमृतस्य अवशोषणेन मम जिह्वाया तस्मिन् अमृते निमग्नतायाः इच्छा मा क्षीणा भवतु।
निद्रा मा मां भारं करोतु न च आलस्यं हृदये प्रभावं कुर्यात्, यतः दुर्गमेश्वरभोगस्य अवसरः निर्मितः (भगवान्संयोगानन्दभोगस्य अवसरः अस्ति)।
मम हृदयस्य कामोत्साहः चतुर्विधः भवेत् इति मे आशीर्वादं ददातु। मम अन्तः प्रेम्णः अधिकः प्रबलः असह्यः च भवतु, प्रियस्य तेजस्वी भगवतः परोपकारः च दशगुणं मम कृते प्रतीयमानः भवतु। (६५३) ९.