यदा सिक्खः पवित्रसङ्घे सम्मिलितः भूत्वा दिव्यवचने लीनः भवति तदा तस्य अनुभूतानां आध्यात्मिकतरङ्गानाम् आनन्दः समुद्रस्य तरङ्गाः इव भवति
समुद्रसदृशः प्रभुः अस्माकं प्राप्यतायां परः अस्ति, तस्य गभीरता च अगाह्यम्। नाम सिमरन् भगवतः प्रशंसासु च मग्नः तिष्ठति सः सर्वशक्तिमान् रत्नसदृशं निधिं साक्षात्कर्तुं समर्थः भवति।
भगवतः सत्यः शिष्यः साधकः च भगवतः नाम्नः रत्नसदृशगुणानां व्यापारी एव तिष्ठति तथा च सः कदापि दिवा वा रात्रौ वा प्रहरस्य कालस्य शुभस्य च कालस्य शुभस्य च अन्येन संस्कारेण च कदापि प्रभावितः न भवति।
यथा स्वातीवृष्टिबिन्दुः गहने समुद्रे क्लैमस्य उपरि पतित्वा बहुमूल्यं मोती भवति, तथैव यदा सिक्खः नाम सिमरनस्य परिणामेण दशमे उद्घाटने (दसम दुआर) दिव्यम् अप्रहारं संगीतम् अनुभवति, तदा सः रूपेण ईश्वरः भवति मनुष्यः