कवित सवैय भाई गुरुदासः

पुटः - 76


ਸਬਦ ਸੁਰਤਿ ਅਵਗਾਹਨ ਕੈ ਸਾਧਸੰਗਿ ਆਤਮ ਤਰੰਗ ਗੰਗ ਸਾਗਰ ਲਹਰਿ ਹੈ ।
सबद सुरति अवगाहन कै साधसंगि आतम तरंग गंग सागर लहरि है ।

यदा सिक्खः पवित्रसङ्घे सम्मिलितः भूत्वा दिव्यवचने लीनः भवति तदा तस्य अनुभूतानां आध्यात्मिकतरङ्गानाम् आनन्दः समुद्रस्य तरङ्गाः इव भवति

ਅਗਮ ਅਥਾਹਿ ਆਹਿ ਅਪਰ ਅਪਾਰ ਅਤਿ ਰਤਨ ਪ੍ਰਗਾਸ ਨਿਧਿ ਪੂਰਨ ਗਹਰਿ ਹੈ ।
अगम अथाहि आहि अपर अपार अति रतन प्रगास निधि पूरन गहरि है ।

समुद्रसदृशः प्रभुः अस्माकं प्राप्यतायां परः अस्ति, तस्य गभीरता च अगाह्यम्। नाम सिमरन् भगवतः प्रशंसासु च मग्नः तिष्ठति सः सर्वशक्तिमान् रत्नसदृशं निधिं साक्षात्कर्तुं समर्थः भवति।

ਹੰਸ ਮਰਜੀਵਾ ਗੁਨ ਗਾਹਕ ਚਾਹਕ ਸੰਤ ਨਿਸ ਦਿਨ ਘਟਿਕਾ ਮਹੂਰਤ ਪਹਰ ਹੈ ।
हंस मरजीवा गुन गाहक चाहक संत निस दिन घटिका महूरत पहर है ।

भगवतः सत्यः शिष्यः साधकः च भगवतः नाम्नः रत्नसदृशगुणानां व्यापारी एव तिष्ठति तथा च सः कदापि दिवा वा रात्रौ वा प्रहरस्य कालस्य शुभस्य च कालस्य शुभस्य च अन्येन संस्कारेण च कदापि प्रभावितः न भवति।

ਸ੍ਵਾਂਤ ਬੂੰਦ ਬਰਖਾ ਜਿਉ ਗਵਨ ਘਟਾ ਘਮੰਡ ਹੋਤ ਮੁਕਤਾਹਲ ਅਉ ਨਰ ਨਰਹਰ ਹੈ ।੭੬।
स्वांत बूंद बरखा जिउ गवन घटा घमंड होत मुकताहल अउ नर नरहर है ।७६।

यथा स्वातीवृष्टिबिन्दुः गहने समुद्रे क्लैमस्य उपरि पतित्वा बहुमूल्यं मोती भवति, तथैव यदा सिक्खः नाम सिमरनस्य परिणामेण दशमे उद्घाटने (दसम दुआर) दिव्यम् अप्रहारं संगीतम् अनुभवति, तदा सः रूपेण ईश्वरः भवति मनुष्यः