कवित सवैय भाई गुरुदासः

पुटः - 619


ਅਨਭੈ ਭਵਨ ਪ੍ਰੇਮ ਭਗਤਿ ਮੁਕਤਿ ਦ੍ਵਾਰ ਚਾਰੋ ਬਸੁ ਚਾਰੋ ਕੁੰਟ ਰਾਜਤ ਰਾਜਾਨ ਹੈ ।
अनभै भवन प्रेम भगति मुकति द्वार चारो बसु चारो कुंट राजत राजान है ।

सत्यगुरुस्य द्वारं ज्ञानस्य नित्यं स्रोतः, तस्य दासाः नित्यं तस्य प्रेम्णा पूजायां प्रवृत्ताः सन्ति, तस्य प्रेम्णा दासीः च मोक्षार्थं प्रार्थयन्ति।

ਜਾਗ੍ਰਤ ਸ੍ਵਪਨ ਦਿਨ ਰੈਨ ਉਠ ਬੈਠ ਚਲਿ ਸਿਮਰਨ ਸ੍ਰਵਨ ਸੁਕ੍ਰਿਤ ਪਰਵਾਨ ਹੈ ।
जाग्रत स्वपन दिन रैन उठ बैठ चलि सिमरन स्रवन सुक्रित परवान है ।

सः मानवः सच्चिद्गुरुस्य द्वारे नित्यं स्वीक्रियते यः जागृतः, सुप्तः, उपविष्टः, स्थितः, गच्छन् वा स्वस्य दिव्यं नाम उच्चारयति, शृणोति च। अस्य कृते एतत् परमं कार्यम्।

ਜੋਈ ਜੋਈ ਆਵੈ ਸੋਈ ਭਾਵੈ ਪਾਵੈ ਨਾਮੁ ਨਿਧ ਭਗਤਿ ਵਛਲ ਮਾਨੋ ਬਾਜਤ ਨੀਸਾਨ ਹੈ ।
जोई जोई आवै सोई भावै पावै नामु निध भगति वछल मानो बाजत नीसान है ।

ये सत्यगुरुद्वारे भक्त्या प्रेम्णा च आगच्छन्ति ते सर्वे सच्चिगुरुणा स्वीक्रियन्ते। सः नामस्य अमूल्यं निधिं प्राप्नोति। तस्य उपासकानां कान्तत्वस्य घोषणं तस्य द्वारे रूपेण ध्वन्यते इति भाति

ਜੀਵਨ ਮੁਕਤਿ ਸਾਮ ਰਾਜ ਸੁਖ ਭੋਗਵਤ ਅਦਭੁਤ ਛਬਿ ਅਤਿ ਹੀ ਬਿਰਾਜਮਾਨ ਹੈ ।੬੧੯।
जीवन मुकति साम राज सुख भोगवत अदभुत छबि अति ही बिराजमान है ।६१९।

ये सर्वे मनुष्याः नृपराजद्वारे शरणं गच्छन्ति, ते नामनिधिविस्मयानि सुखानि भुञ्जते, जीविते च मुक्ताः भवन्ति। सच्चिगुरुस्य दरबारस्य एतादृशं अद्भुतं सौन्दर्यं सुशोभनं भवति। (६१९) ९.