कवित सवैय भाई गुरुदासः

पुटः - 611


ਜੈਸੇ ਖਰ ਬੋਲ ਸੁਨ ਸਗੁਨੀਆ ਮਾਨ ਲੇਤ ਗੁਨ ਅਵਗੁਨ ਤਾਂ ਕੋ ਕਛੂ ਨ ਬਿਚਾਰਈ ।
जैसे खर बोल सुन सगुनीआ मान लेत गुन अवगुन तां को कछू न बिचारई ।

यथा शगुनविश्वासी गदस्य ब्राइंगं शुभलक्षणं मन्यते, परन्तु गर्दभस्य शुभाशुभगुणेषु ध्यानं न ददाति।

ਜੈਸੇ ਮ੍ਰਿਗ ਨਾਦ ਸੁਨਿ ਸਹੈ ਸਨਮੁਖ ਬਾਨ ਪ੍ਰਾਨ ਦੇਤ ਬਧਿਕ ਬਿਰਦੁ ਨ ਸਮਾਰਹੀ ।
जैसे म्रिग नाद सुनि सहै सनमुख बान प्रान देत बधिक बिरदु न समारही ।

यथा घण्डा हेहरास्य सङ्गीतेन आकृष्टः मृगः स्वस्रोतं प्रति द्रुतं गच्छति, लुब्धकस्य बाणेन हतः, परन्तु तस्य घातकगुणान् न चिन्तयति।

ਸੁਨਤ ਜੂਝਾਊ ਜੈਸੇ ਜੂਝੈ ਜੋਧਾ ਜੁਧ ਸਮੈ ਢਾਡੀ ਕੋ ਨ ਬਰਨ ਚਿਹਨ ਉਰ ਧਾਰਹੀ ।
सुनत जूझाऊ जैसे जूझै जोधा जुध समै ढाडी को न बरन चिहन उर धारही ।

यथा युद्धदुन्दुभिशब्दं श्रुत्वा रणक्षेत्रं प्रति त्वरयति यत् तं रोमाञ्चं पूरयति, परन्तु सः ढोलकवादकस्य रूपं वर्णं वा मनसि न आनयति।

ਤੈਸੇ ਗੁਰ ਸਬਦ ਸੁਨਾਇ ਗਾਇ ਦਿਖ ਠਗੋ ਭੇਖਧਾਰੀ ਜਾਨਿ ਮੋਹਿ ਮਾਰਿ ਨ ਬਿਡਾਰਹੀ ।੬੧੧।
तैसे गुर सबद सुनाइ गाइ दिख ठगो भेखधारी जानि मोहि मारि न बिडारही ।६११।

तथैव अहं अन्तः बहिश्च भिन्नः वञ्चकः गुरोः पवित्रं स्तोत्रं गायन् गुलगुल् सिक्खान् ठगयामि। परन्तु ते सिक्खाः गुरबानीयाः माधुर्येन मोहिताः अतीव उदारस्वभावाः च तत् ज्ञात्वा अपि मां न ताडयन्ति