यथा शगुनविश्वासी गदस्य ब्राइंगं शुभलक्षणं मन्यते, परन्तु गर्दभस्य शुभाशुभगुणेषु ध्यानं न ददाति।
यथा घण्डा हेहरास्य सङ्गीतेन आकृष्टः मृगः स्वस्रोतं प्रति द्रुतं गच्छति, लुब्धकस्य बाणेन हतः, परन्तु तस्य घातकगुणान् न चिन्तयति।
यथा युद्धदुन्दुभिशब्दं श्रुत्वा रणक्षेत्रं प्रति त्वरयति यत् तं रोमाञ्चं पूरयति, परन्तु सः ढोलकवादकस्य रूपं वर्णं वा मनसि न आनयति।
तथैव अहं अन्तः बहिश्च भिन्नः वञ्चकः गुरोः पवित्रं स्तोत्रं गायन् गुलगुल् सिक्खान् ठगयामि। परन्तु ते सिक्खाः गुरबानीयाः माधुर्येन मोहिताः अतीव उदारस्वभावाः च तत् ज्ञात्वा अपि मां न ताडयन्ति