बकः, शाकाहारी पशुः क्षीरप्रदानस्य हितं करोति सः विनयस्वभावात् पुण्यः सद् च मन्यते किन्तु सिंहः, अभिमानी, मांसाहारी च अत्यन्तं अधर्मी इति मन्यते।
तस्य शान्तस्वभावात् इक्षुषु अमृतसदृशः रसः भवति, परन्तु स्वभावतः कोलाहलपूर्णः वेणुः समीपे वर्धमानः अपि चन्दनस्य किमपि गन्धं ग्रहीतुं न शक्नोति ।
माणिकवृक्षस्य (मजिथा) पादपस्य अधःभागे वर्णलक्षणं भवति परन्तु पटेन सह संयोजितस्य सति तस्य सुन्दरं रक्तवर्णं प्राप्यते, तया सह एकीकृत्य च भवति
तथा च इच्छुकः स्वार्थी वा मण्डूकः इव भवति यस्य जलप्रेम नकली वञ्चना च भवति परन्तु ईश्वरप्रधानः मत्स्यः इव भवति यस्य जलप्रेम विचित्रः अद्वितीयः च भवति। (१३२) ९.