कवित सवैय भाई गुरुदासः

पुटः - 132


ਅਜਯਾ ਅਧੀਨਤਾ ਪਰਮ ਪਵਿਤ੍ਰ ਭਈ ਗਰਬ ਕੈ ਸਿੰਘ ਦੇਹ ਮਹਾ ਅਪਵਿਤ੍ਰ ਹੈ ।
अजया अधीनता परम पवित्र भई गरब कै सिंघ देह महा अपवित्र है ।

बकः, शाकाहारी पशुः क्षीरप्रदानस्य हितं करोति सः विनयस्वभावात् पुण्यः सद् च मन्यते किन्तु सिंहः, अभिमानी, मांसाहारी च अत्यन्तं अधर्मी इति मन्यते।

ਮੋਨਿ ਬ੍ਰਤ ਗਹੇ ਜੈਸੇ ਊਖ ਮੈ ਪਯੂਖ ਰਸ ਬਾਸ ਬਕਬਾਨੀ ਕੈ ਸੁਗੰਧਤਾ ਨ ਮਿਤ੍ਰ ਹੈ ।
मोनि ब्रत गहे जैसे ऊख मै पयूख रस बास बकबानी कै सुगंधता न मित्र है ।

तस्य शान्तस्वभावात् इक्षुषु अमृतसदृशः रसः भवति, परन्तु स्वभावतः कोलाहलपूर्णः वेणुः समीपे वर्धमानः अपि चन्दनस्य किमपि गन्धं ग्रहीतुं न शक्नोति ।

ਮੁਲ ਹੋਇ ਮਜੀਠ ਰੰਗ ਸੰਗ ਸੰਗਾਤੀ ਭਏ ਫੁਲ ਹੋਇ ਕੁਸੰਭ ਰੰਗ ਚੰਚਲ ਚਰਿਤ੍ਰ ਹੈ ।
मुल होइ मजीठ रंग संग संगाती भए फुल होइ कुसंभ रंग चंचल चरित्र है ।

माणिकवृक्षस्य (मजिथा) पादपस्य अधःभागे वर्णलक्षणं भवति परन्तु पटेन सह संयोजितस्य सति तस्य सुन्दरं रक्तवर्णं प्राप्यते, तया सह एकीकृत्य च भवति

ਤੈਸੇ ਹੀ ਅਸਾਧ ਸਾਧ ਦਾਦਰ ਅਉ ਮੀਨ ਗਤਿ ਗੁਪਤ ਪ੍ਰਗਟ ਮੋਹ ਦ੍ਰੋਹ ਕੈ ਬਚਿਤ੍ਰ ਹੈ ।੧੩੨।
तैसे ही असाध साध दादर अउ मीन गति गुपत प्रगट मोह द्रोह कै बचित्र है ।१३२।

तथा च इच्छुकः स्वार्थी वा मण्डूकः इव भवति यस्य जलप्रेम नकली वञ्चना च भवति परन्तु ईश्वरप्रधानः मत्स्यः इव भवति यस्य जलप्रेम विचित्रः अद्वितीयः च भवति। (१३२) ९.