यथा राजा बहूनि युवकान् विवाहयति, पुत्रं जनयति तस्याः गृहे राज्यं भवति ।
यथा नावः समुद्रे सर्वतः प्रवहन्ति, परन्तु या जहाजः सुरक्षिततया समये च गन्तव्यस्थानं प्राप्नोति, तस्य यात्रिकाः सर्वाधिकं लाभं प्राप्नुवन्ति ।
यथा खनकाः खानिं खनन्ति तथा च हीरकं खनितुं वा ज्ञातुं वा समर्थः आनन्दनिर्माणेषु उत्सवेषु च प्रवृत्तः भवति ।
तथा सत्यगुरुस्य अनेकाः पुराणाः नवीनाः सिक्खाः। ये तु तस्य दयायाः अनुग्रहदृष्टेः च धन्याः भवन्ति, ते नाम ध्यानेन आर्याः, सुन्दराः, बुद्धिमन्तः, आदरणीयाः च भवन्ति। (३७१) ९.