कवित सवैय भाई गुरुदासः

पुटः - 371


ਜੈਸੇ ਨਰਪਤਿ ਬਹੁ ਬਨਤਾ ਬਿਵਾਹ ਕਰੈ ਜਾ ਕੈ ਜਨਮਤ ਸੁਤ ਵਾਹੀ ਗ੍ਰਿਹਿ ਰਾਜ ਹੈ ।
जैसे नरपति बहु बनता बिवाह करै जा कै जनमत सुत वाही ग्रिहि राज है ।

यथा राजा बहूनि युवकान् विवाहयति, पुत्रं जनयति तस्याः गृहे राज्यं भवति ।

ਜੈਸੇ ਦਧਿ ਮਧਿ ਚਹੂੰ ਓਰ ਮੈ ਬੋਹਥ ਚਲੈ ਜੋਈ ਪਾਰ ਪਹੁਚੈ ਪੂਰਨ ਸਬ ਕਾਜ ਹੈ ।
जैसे दधि मधि चहूं ओर मै बोहथ चलै जोई पार पहुचै पूरन सब काज है ।

यथा नावः समुद्रे सर्वतः प्रवहन्ति, परन्तु या जहाजः सुरक्षिततया समये च गन्तव्यस्थानं प्राप्नोति, तस्य यात्रिकाः सर्वाधिकं लाभं प्राप्नुवन्ति ।

ਜੈਸੇ ਖਾਨਿ ਖਨਤ ਅਨੰਤ ਖਨਵਾਰਾ ਖੋਜੀ ਹੀਰਾ ਹਾਥਿ ਚੜੈ ਜਾ ਕੈ ਤਾ ਕੈ ਬਾਜੁ ਬਾਜ ਹੈ ।
जैसे खानि खनत अनंत खनवारा खोजी हीरा हाथि चड़ै जा कै ता कै बाजु बाज है ।

यथा खनकाः खानिं खनन्ति तथा च हीरकं खनितुं वा ज्ञातुं वा समर्थः आनन्दनिर्माणेषु उत्सवेषु च प्रवृत्तः भवति ।

ਤੈਸੇ ਗੁਰਸਿਖ ਨਵਤਨ ਅਉ ਪੁਰਾਤਨਾਦਿ ਕਾ ਪਰਿ ਕਟਾਛਿ ਕ੍ਰਿਪਾ ਤਾ ਕੈ ਛਬਿ ਛਾਜ ਹੈ ।੩੭੧।
तैसे गुरसिख नवतन अउ पुरातनादि का परि कटाछि क्रिपा ता कै छबि छाज है ।३७१।

तथा सत्यगुरुस्य अनेकाः पुराणाः नवीनाः सिक्खाः। ये तु तस्य दयायाः अनुग्रहदृष्टेः च धन्याः भवन्ति, ते नाम ध्यानेन आर्याः, सुन्दराः, बुद्धिमन्तः, आदरणीयाः च भवन्ति। (३७१) ९.