कवित सवैय भाई गुरुदासः

पुटः - 381


ਜਲ ਕੈ ਧਰਨ ਅਰੁ ਧਰਨ ਕੈ ਜੈਸੇ ਜਲੁ ਪ੍ਰੀਤਿ ਕੈ ਪਰਸਪਰ ਸੰਗਮੁ ਸਮਾਰਿ ਹੈ ।
जल कै धरन अरु धरन कै जैसे जलु प्रीति कै परसपर संगमु समारि है ।

यथा जलस्य पृथिव्यां, पृथिव्याः जलस्य प्रति प्रेम भवति, तथैव उभौ परस्परं प्रेम्णः प्रतिक्रियां ददति, स्वीकुर्वतः च ।

ਜੈਸੇ ਜਲ ਸੀਚ ਕੈ ਤਮਾਲਿ ਪ੍ਰਤਿਪਾਲੀਅਤ ਬੋਰਤ ਨ ਕਾਸਟਹਿ ਜ੍ਵਾਲਾ ਮੈ ਨ ਜਾਰਿ ਹੈ ।
जैसे जल सीच कै तमालि प्रतिपालीअत बोरत न कासटहि ज्वाला मै न जारि है ।

यथा जलं तमालादीन् उपयोगिनो वृक्षान् सेचयति, तान् उत्थापयति, न च स्वेन पालितं वृक्षं (काष्ठं) मज्जयति, न च अग्निना दहतु।

ਲੋਸਟ ਕੈ ਜੜਿ ਗੜਿ ਬੋਹਥਿ ਬਨਾਈਅਤ ਲੋਸਟਹਿ ਸਾਗਰ ਅਪਾਰ ਪਾਰ ਪਾਰ ਹੈ ।
लोसट कै जड़ि गड़ि बोहथि बनाईअत लोसटहि सागर अपार पार पार है ।

लोहं कृत्वा काष्ठफलकानि एकत्र स्थापयित्वा नौकाः, नौकाः च भवन्ति । काष्ठसङ्गात् लोहोऽपि समुद्रं पारं लङ्घयितुं समर्थः भवति ।

ਪ੍ਰਭ ਕੈ ਜਾਨੀਜੈ ਜਨੁ ਜਨ ਕੈ ਜਾਨੀਜੈ ਪ੍ਰਭ ਤਾ ਤੇ ਜਨ ਕੋ ਨ ਗੁਨ ਅਉਗੁਨ ਬੀਚਾਰਿ ਹੈ ।੩੮੧।
प्रभ कै जानीजै जनु जन कै जानीजै प्रभ ता ते जन को न गुन अउगुन बीचारि है ।३८१।

भक्तः शिष्यः स्वस्य गुरुदेवतः ज्ञायते ईश्वरः च स्वस्य सेवकस्य माध्यमेन ज्ञायते। अत एव स्वामी प्रभुः स्वदासस्य गुणदोषान् न परिचिनोति (सः तान् साधकान् अपि लौकिकसागरं पारं नयति ये स्वदासस्य सङ्गतिं धारयन्ति