यथा जलस्य पृथिव्यां, पृथिव्याः जलस्य प्रति प्रेम भवति, तथैव उभौ परस्परं प्रेम्णः प्रतिक्रियां ददति, स्वीकुर्वतः च ।
यथा जलं तमालादीन् उपयोगिनो वृक्षान् सेचयति, तान् उत्थापयति, न च स्वेन पालितं वृक्षं (काष्ठं) मज्जयति, न च अग्निना दहतु।
लोहं कृत्वा काष्ठफलकानि एकत्र स्थापयित्वा नौकाः, नौकाः च भवन्ति । काष्ठसङ्गात् लोहोऽपि समुद्रं पारं लङ्घयितुं समर्थः भवति ।
भक्तः शिष्यः स्वस्य गुरुदेवतः ज्ञायते ईश्वरः च स्वस्य सेवकस्य माध्यमेन ज्ञायते। अत एव स्वामी प्रभुः स्वदासस्य गुणदोषान् न परिचिनोति (सः तान् साधकान् अपि लौकिकसागरं पारं नयति ये स्वदासस्य सङ्गतिं धारयन्ति