मानुषस्य दशमगुप्तविद्घाटनात् परं किमन्यत् मीमांसकस्थानम् । केवलं गुरुचेतनः एव सच्चिदानन्दगुरुप्रसादेन तस्य नामध्यानेन तत् प्राप्तुं शक्नोति।
आध्यात्मिकसंबोधनकाले यत् तेजः प्राप्यते तस्य समं का ज्योतिः ।
दिव्यशब्दस्य सुमधुरस्य अप्रहारस्य सङ्गीतस्य कः सुरीला वाद्यध्वनिः समः भवितुम् अर्हति ।
मनुष्यस्य गुप्त उद्घाटने (दसम दुआर) नित्यं प्रवहमानस्य अमृतस्य अतिरिक्तं अन्यत् अमृतं कर्तुं समर्थं नास्ति। यः च सच्चिगुरुणा (सतगुरु) धन्यः अमृतत्वस्य अमृतम् लभते स तस्य जी