कवित सवैय भाई गुरुदासः

पुटः - 10


ਦਸਮ ਸਥਾਨ ਕੇ ਸਮਾਨਿ ਕਉਨ ਭਉਨ ਕਹਓ ਗੁਰਮੁਖਿ ਪਾਵੈ ਸੁ ਤਉ ਅਨਤ ਨ ਪਾਵਈ ।
दसम सथान के समानि कउन भउन कहओ गुरमुखि पावै सु तउ अनत न पावई ।

मानुषस्य दशमगुप्तविद्घाटनात् परं किमन्यत् मीमांसकस्थानम् । केवलं गुरुचेतनः एव सच्चिदानन्दगुरुप्रसादेन तस्य नामध्यानेन तत् प्राप्तुं शक्नोति।

ਉਨਮਨੀ ਜੋਤਿ ਪਟੰਤਰ ਦੀਜੈ ਕਉਨ ਜੋਤਿ ਦਇਆ ਕੈ ਦਿਖਾਵੈ ਜਾਹੀ ਤਾਹੀ ਬਨਿ ਆਵਈ ।
उनमनी जोति पटंतर दीजै कउन जोति दइआ कै दिखावै जाही ताही बनि आवई ।

आध्यात्मिकसंबोधनकाले यत् तेजः प्राप्यते तस्य समं का ज्योतिः ।

ਅਨਹਦ ਨਾਦ ਸਮਸਰਿ ਨਾਦ ਬਾਦ ਕਓਨ ਸ੍ਰੀ ਗੁਰ ਸੁਨਾਵੇ ਜਾਹਿ ਸੋਈ ਲਿਵ ਲਾਵਈ ।
अनहद नाद समसरि नाद बाद कओन स्री गुर सुनावे जाहि सोई लिव लावई ।

दिव्यशब्दस्य सुमधुरस्य अप्रहारस्य सङ्गीतस्य कः सुरीला वाद्यध्वनिः समः भवितुम् अर्हति ।

ਨਿਝਰ ਅਪਾਰ ਧਾਰ ਤੁਲਿ ਨ ਅੰਮ੍ਰਿਤ ਰਸ ਅਪਿਓ ਪੀਆਵੈ ਜਾਹਿ ਤਾਹੀ ਮੈ ਸਮਾਵਈ ।੨।੧੦।
निझर अपार धार तुलि न अंम्रित रस अपिओ पीआवै जाहि ताही मै समावई ।२।१०।

मनुष्यस्य गुप्त उद्घाटने (दसम दुआर) नित्यं प्रवहमानस्य अमृतस्य अतिरिक्तं अन्यत् अमृतं कर्तुं समर्थं नास्ति। यः च सच्चिगुरुणा (सतगुरु) धन्यः अमृतत्वस्य अमृतम् लभते स तस्य जी