कवित सवैय भाई गुरुदासः

पुटः - 53


ਗੁਰਮੁਖਿ ਮਨ ਬਚ ਕਰਮ ਇਕਤ੍ਰ ਭਏ ਪੂਰਨ ਪਰਮਪਦ ਪ੍ਰੇਮ ਪ੍ਰਗਟਾਏ ਹੈ ।
गुरमुखि मन बच करम इकत्र भए पूरन परमपद प्रेम प्रगटाए है ।

मनसि, वचनं, कर्म च सामञ्जस्यपूर्णावस्थायाः बलेन नाम सिमरनस्य प्रेम्णः अमृतेन धन्यः गुरुशिष्यः अत्यन्तं चेतन अवस्थां प्राप्नोति।

ਲੋਚਨ ਮੈ ਦ੍ਰਿਸਟਿ ਦਰਸ ਰਸ ਗੰਧ ਸੰਧਿ ਸ੍ਰਵਨ ਸਬਦ ਸ੍ਰੁਤਿ ਗੰਧ ਰਸ ਪਾਏ ਹੈ ।
लोचन मै द्रिसटि दरस रस गंध संधि स्रवन सबद स्रुति गंध रस पाए है ।

नाम रसस्य सुगन्धस्य बलेन सः सच्चिदानन्दगुरुसदृशी झलकेन धन्यः भवति। तस्य कर्णाः तस्य आकाशसङ्गीतं नित्यं शृण्वन्ति।

ਰਸਨਾ ਮੈ ਰਸ ਗੰਧ ਸਬਦ ਸੁਰਤਿ ਮੇਲ
रसना मै रस गंध सबद सुरति मेल

एतत् शब्दस्य चैतन्यस्य च सामञ्जस्यपूर्णं एकीकरणं तस्य जिह्वा मधुरं आरामदायी च करोति ।

ਨਾਸ ਬਾਸੁ ਰਸ ਸ੍ਰੁਤਿ ਸਬਦ ਲਖਾਏ ਹੈ
नास बासु रस स्रुति सबद लखाए है

तस्य निःश्वासः अपि सुगन्धितः अस्ति, तस्य मानसिकशक्तयोः नामयोः च सामञ्जस्यपूर्णसम्बन्धस्य उच्चस्थितिं प्रतिबिम्बयति ।

ਰੋਮ ਰੋਮ ਰਸਨਾ ਸ੍ਰਵਨ ਦ੍ਰਿਗ ਨਾਸਾ ਕੋਟਿ ਖੰਡ ਬ੍ਰਹਮੰਡ ਪਿੰਡ ਪ੍ਰਾਨ ਮੈ ਜਤਾਏ ਹੈ ।੫੩।
रोम रोम रसना स्रवन द्रिग नासा कोटि खंड ब्रहमंड पिंड प्रान मै जताए है ।५३।

एवं तस्य नित्यध्यानेन तस्य जिह्वानेत्रकर्णनासिकासु निवसन् भगवतः नामस्य रमणीयगन्धेन गुरुचेतनः आत्मनः कोटिब्रह्माण्डेषु स्थितस्य भगवतः सान्निध्यं साक्षात्करोति। (५३) ९.