मनसि, वचनं, कर्म च सामञ्जस्यपूर्णावस्थायाः बलेन नाम सिमरनस्य प्रेम्णः अमृतेन धन्यः गुरुशिष्यः अत्यन्तं चेतन अवस्थां प्राप्नोति।
नाम रसस्य सुगन्धस्य बलेन सः सच्चिदानन्दगुरुसदृशी झलकेन धन्यः भवति। तस्य कर्णाः तस्य आकाशसङ्गीतं नित्यं शृण्वन्ति।
एतत् शब्दस्य चैतन्यस्य च सामञ्जस्यपूर्णं एकीकरणं तस्य जिह्वा मधुरं आरामदायी च करोति ।
तस्य निःश्वासः अपि सुगन्धितः अस्ति, तस्य मानसिकशक्तयोः नामयोः च सामञ्जस्यपूर्णसम्बन्धस्य उच्चस्थितिं प्रतिबिम्बयति ।
एवं तस्य नित्यध्यानेन तस्य जिह्वानेत्रकर्णनासिकासु निवसन् भगवतः नामस्य रमणीयगन्धेन गुरुचेतनः आत्मनः कोटिब्रह्माण्डेषु स्थितस्य भगवतः सान्निध्यं साक्षात्करोति। (५३) ९.