कवित सवैय भाई गुरुदासः

पुटः - 295


ਚਰਨ ਸਰਨਿ ਰਜ ਮਜਨ ਮਲੀਨ ਮਨ ਦਰਪਨ ਮਤ ਗੁਰਮਤਿ ਨਿਹਚਲ ਹੈ ।
चरन सरनि रज मजन मलीन मन दरपन मत गुरमति निहचल है ।

सत्यगुरुस्य आश्रयं स्वीकृत्य भगवतः नाम ध्यानं कृत्वा दुष्टैः दूषितं मनः दर्पणवत् स्पष्टं भवति।

ਗਿਆਨ ਗੁਰ ਅੰਜਨ ਦੈ ਚਪਲ ਖੰਜਨ ਦ੍ਰਿਗ ਅਕੁਲ ਨਿਰੰਜਨ ਧਿਆਨ ਜਲ ਥਲ ਹੈ ।
गिआन गुर अंजन दै चपल खंजन द्रिग अकुल निरंजन धिआन जल थल है ।

अधः, मनसः बुद्धिः च प्रभावेण, colorium स्थापयन्। of Guru's teachings in the bird-like playful eyes, the consciousness gets ligged in the Lord allmighty who is caste and acreed, maya कलङ्क परे, सागरेषु देसेषु च निवसति

ਭੰਜਨ ਭੈ ਭ੍ਰਮ ਅਰਿ ਗੰਜਨ ਕਰਮ ਕਾਲ ਪਾਂਚ ਪਰਪੰਚ ਬਲਬੰਚ ਨਿਰਦਲ ਹੈ ।
भंजन भै भ्रम अरि गंजन करम काल पांच परपंच बलबंच निरदल है ।

एतादृशं आकाशीयचिन्तनं, (प्रतिबिम्बं) भगवतः असंख्यशङ्कान् निवारयितुं समर्थः, जन्ममृत्युयोः कर्षणजालस्थः व्यक्तिः इति दुष्टगुणनाशकः। पञ्च शत्रून् तेषां युक्तिं च भग्नं करोति।

ਸੇਵਾ ਕਰੰਜਨ ਸਰਬਾਤਮ ਨਿਰੰਜਨ ਭਏ ਮਾਇਆ ਮੈ ਉਦਾਸ ਕਲਿਮਲ ਨਿਰਮਲ ਹੈ ।੨੯੫।
सेवा करंजन सरबातम निरंजन भए माइआ मै उदास कलिमल निरमल है ।२९५।

गुरुचेतनः सर्वेषु जीवेषु प्रज्वलितं धनहीनेश्वरस्य प्रकाशं दृष्ट्वा भक्त्या मनुष्याणां सेवां कुर्वन् अमलिनेश्वरः इव भवति। मायासङ्गं परित्यज्य गम्भीरदुराचारात् आत्मानं तारयति शुद्धः शुद्धश्च भवति (of