कवित सवैय भाई गुरुदासः

पुटः - 229


ਏਕ ਮਨੁ ਆਠ ਖੰਡ ਖੰਡ ਖੰਡ ਪਾਂਚ ਟੂਕ ਟੂਕ ਟੂਕ ਚਾਰਿ ਫਾਰ ਫਾਰ ਦੋਇ ਫਾਰ ਹੈ ।
एक मनु आठ खंड खंड खंड पांच टूक टूक टूक चारि फार फार दोइ फार है ।

अष्टभागेषु विभक्तः मौण्डः (अतीतस्य भारतीयभारमापः) प्रत्येकं पञ्च द्रष्टारस्य अष्टभागं करोति । प्रत्येकं भागं पञ्चभागेषु विभक्तः सति एकैकस्य द्रष्टस्य (भारतीयभारमापस्य) पञ्चखण्डानि कुर्वन्तु। यदि प्रत्येकं द्रष्टा चतुर्धा विभक्तः, तर्हि प्रत्येकं चतुर्थांशः

ਤਾਹੂ ਤੇ ਪਈਸੇ ਅਉ ਪਈਸਾ ਏਕ ਪਾਂਚ ਟਾਂਕ ਟਾਂਕ ਟਾਂਕ ਮਾਸੇ ਚਾਰਿ ਅਨਿਕ ਪ੍ਰਕਾਰ ਹੈ ।
ताहू ते पईसे अउ पईसा एक पांच टांक टांक टांक मासे चारि अनिक प्रकार है ।

एते अर्धपाओः ततः सरसाहि इति न्यूनीकृताः भवन्ति । प्रत्येकं सरसाहियां पञ्च टङ्काः सन्ति । प्रत्येकं टङ्कं चत्वारि मशाः सन्ति । एवं एतेषां भारमापानां बहु प्रसारः अस्ति।

ਮਾਸਾ ਏਕ ਆਠ ਰਤੀ ਰਤੀ ਆਠ ਚਾਵਰ ਕੀ ਹਾਟ ਹਾਟ ਕਨੁ ਕਨੁ ਤੋਲ ਤੁਲਾਧਾਰ ਹੈ ।
मासा एक आठ रती रती आठ चावर की हाट हाट कनु कनु तोल तुलाधार है ।

एकस्मिन् माशे अष्टौ रतिः (अल्लारामस्य लघु रक्तकृष्णबीजं, यत् रत्नकारैः सुवर्णस्य तौलनार्थं भारमापरूपेण उपयुज्यते) एकस्मिन् रतिषु अष्टौ तण्डुलकणिकाः सन्ति एवं एकस्मिन् दुकाने वस्तूनि तौल्यन्ते।

ਪੁਰ ਪੁਰ ਪੂਰਿ ਰਹੇ ਸਕਲ ਸੰਸਾਰ ਬਿਖੈ ਬਸਿ ਆਵੈ ਕੈਸੇ ਜਾ ਕੋ ਏਤੋ ਬਿਸਥਾਰ ਹੈ ।੨੨੯।
पुर पुर पूरि रहे सकल संसार बिखै बसि आवै कैसे जा को एतो बिसथार है ।२२९।

इति लोकपुरेषु मौण्डस्य प्रसारः। कामक्रोधलोभसङ्गदम्भकामादिदोषविस्तारः यस्य मनः कथं तत् मनः नियन्त्रितः स्यात्। (२२९) ९.