अष्टभागेषु विभक्तः मौण्डः (अतीतस्य भारतीयभारमापः) प्रत्येकं पञ्च द्रष्टारस्य अष्टभागं करोति । प्रत्येकं भागं पञ्चभागेषु विभक्तः सति एकैकस्य द्रष्टस्य (भारतीयभारमापस्य) पञ्चखण्डानि कुर्वन्तु। यदि प्रत्येकं द्रष्टा चतुर्धा विभक्तः, तर्हि प्रत्येकं चतुर्थांशः
एते अर्धपाओः ततः सरसाहि इति न्यूनीकृताः भवन्ति । प्रत्येकं सरसाहियां पञ्च टङ्काः सन्ति । प्रत्येकं टङ्कं चत्वारि मशाः सन्ति । एवं एतेषां भारमापानां बहु प्रसारः अस्ति।
एकस्मिन् माशे अष्टौ रतिः (अल्लारामस्य लघु रक्तकृष्णबीजं, यत् रत्नकारैः सुवर्णस्य तौलनार्थं भारमापरूपेण उपयुज्यते) एकस्मिन् रतिषु अष्टौ तण्डुलकणिकाः सन्ति एवं एकस्मिन् दुकाने वस्तूनि तौल्यन्ते।
इति लोकपुरेषु मौण्डस्य प्रसारः। कामक्रोधलोभसङ्गदम्भकामादिदोषविस्तारः यस्य मनः कथं तत् मनः नियन्त्रितः स्यात्। (२२९) ९.