ब्रह्मा वेदान् अधीत्य चिन्तयति स्म तथापि अनन्तस्य भगवतः आरम्भं अन्तं च ज्ञातुं न शक्तवान्। शेषनागः सहस्रजिह्वाभिः शिवजी च तस्य पएन्सं गायन्तः तस्य विस्तारस्य चिन्तनं कुर्वन्तः आनन्दितावस्थायां पतन्ति।
नारद मुनिः, देवी, सरस्वती, शुक्राचार्यः, सनातनः च ब्रह्मपुत्राः ध्याने चिन्तयित्वा तस्य पुरतः प्रणमन्ति।
आदौ आदौ यः भगवान्, आदितः परः अस्ति सः मनः इन्द्रियाणां बोधात् परं प्रसरति। एवंविधं निर्मलं निर्दोषं भगवान् सर्वैः ध्यायते।
सच्चो गुरुः तादृशे ईश्वरे लीनः परमजनसङ्घे लीनः व्याप्तः च भवति। ० भ्राता ! पतामि, आम् अहं तादृशस्य सत्यगुरुस्य पुण्यपादेषु पतामि। (५५४) ९.