या साधका अहङ्कारं विसृज्य प्रियं पतिं मिलति, सा एव भर्तुः प्रियभार्या। गौरवं अहङ्कारं च चेत् भगवतः गौरवं सम्मानं च न प्राप्नुयात् ।
यथा मेघाः सर्वत्र समवृष्टिं कुर्वन्ति, तस्य जलं टीलानां उपरि आरोहणं कर्तुं न शक्नोति । जलं सर्वदा गत्वा निम्नस्तरयोः निवसति।
यथा वेणुः उच्चोच्चत्वस्य गौरवे स्थित्वा चन्दनगन्धविहीनः तिष्ठति, किन्तु सर्वे बृहत् लघु वृक्षाः वनस्पतयः च तत् मधुरं गन्धं स्वयमेव शोषयन्ति
तथा दयासागरस्य भार्या-प्रियेश्वरस्य, आत्मत्यागं कृत्वा जीवितं मृतं भवितुमर्हति। तदा एव सर्वनिधिनिधिं (सत्यगुरुतः ईश्वरस्य नाम) प्राप्य परमं दिव्यस्थितिं प्राप्तुं शक्यते। (६६२) ९.