कवित सवैय भाई गुरुदासः

पुटः - 662


ਜੋਈ ਮਿਲੈ ਆਪਾ ਖੋਇ ਸੋਈ ਤਉ ਨਾਯਕਾ ਹੋਇ ਮਾਨ ਕੀਏ ਮਾਨਮਤੀ ਪਾਈਐ ਨ ਮਾਨ ਜੀ ।
जोई मिलै आपा खोइ सोई तउ नायका होइ मान कीए मानमती पाईऐ न मान जी ।

या साधका अहङ्कारं विसृज्य प्रियं पतिं मिलति, सा एव भर्तुः प्रियभार्या। गौरवं अहङ्कारं च चेत् भगवतः गौरवं सम्मानं च न प्राप्नुयात् ।

ਜੈਸੇ ਘਨਹਰ ਬਰਸੈ ਸਰਬਤ੍ਰ ਸਮ ਉਚੈ ਨ ਚੜਤ ਜਲ ਬਸਤ ਨੀਚਾਨ ਜੀ ।
जैसे घनहर बरसै सरबत्र सम उचै न चड़त जल बसत नीचान जी ।

यथा मेघाः सर्वत्र समवृष्टिं कुर्वन्ति, तस्य जलं टीलानां उपरि आरोहणं कर्तुं न शक्नोति । जलं सर्वदा गत्वा निम्नस्तरयोः निवसति।

ਚੰਦਨ ਸਮੀਪ ਜੈਸੇ ਬੂਡ੍ਯੋ ਹੈ ਬਡਾਈ ਬਾਂਸ ਆਸ ਪਾਸ ਬਿਰਖ ਸੁਬਾਸ ਪਰਵਾਨ ਜੀ ।
चंदन समीप जैसे बूड्यो है बडाई बांस आस पास बिरख सुबास परवान जी ।

यथा वेणुः उच्चोच्चत्वस्य गौरवे स्थित्वा चन्दनगन्धविहीनः तिष्ठति, किन्तु सर्वे बृहत् लघु वृक्षाः वनस्पतयः च तत् मधुरं गन्धं स्वयमेव शोषयन्ति

ਕ੍ਰਿਪਾ ਸਿੰਧ ਪ੍ਰਿਯ ਤੀਯ ਹੋਇ ਮਰਜੀਵਾ ਗਤਿ ਪਾਵਤ ਪਰਮਗਤਿ ਸਰਬ ਨਿਧਾਨ ਜੀ ।੬੬੨।
क्रिपा सिंध प्रिय तीय होइ मरजीवा गति पावत परमगति सरब निधान जी ।६६२।

तथा दयासागरस्य भार्या-प्रियेश्वरस्य, आत्मत्यागं कृत्वा जीवितं मृतं भवितुमर्हति। तदा एव सर्वनिधिनिधिं (सत्यगुरुतः ईश्वरस्य नाम) प्राप्य परमं दिव्यस्थितिं प्राप्तुं शक्यते। (६६२) ९.