कवित सवैय भाई गुरुदासः

पुटः - 16


ਉਲਟਿ ਪਵਨ ਮਨ ਮੀਨ ਕੀ ਚਪਲ ਗਤਿ ਸਤਿਗੁਰ ਪਰਚੇ ਪਰਮਪਦ ਪਾਏ ਹੈ ।
उलटि पवन मन मीन की चपल गति सतिगुर परचे परमपद पाए है ।

नाम सिमरन (भगवतः नाम ध्यान) अभ्यासेन वायुसदृशं पथभ्रष्टं मनः मत्स्यानां तीक्ष्णं द्रुतगतिना च परिणतुं शक्यते । सत्यगुरुवचनेन सह संसर्गं विकसयन् आर्यावस्थां प्राप्नोति।

ਸੂਰ ਸਰ ਸੋਖਿ ਪੋਖਿ ਸੋਮ ਸਰ ਪੂਰਨ ਕੈ ਬੰਧਨ ਦੇ ਮ੍ਰਿਤ ਸਰ ਅਪੀਅ ਪਿਆਏ ਹੈ ।
सूर सर सोखि पोखि सोम सर पूरन कै बंधन दे म्रित सर अपीअ पिआए है ।

जीवनामृतं ध्यानमात्रेण लभ्यते। अविनाशी अहंकारं दह्य अविनाशिचित्तस्य वधेन च सर्वान् संशयान् शङ्कान् च त्यक्त्वा ये स्वशरीरं स्थययन्ति, तेषां प्राणः दिशं लभते।

ਅਜਰਹਿ ਜਾਰਿ ਮਾਰਿ ਅਮਰਹਿ ਭ੍ਰਾਤਿ ਛਾਡਿ ਅਸਥਿਰ ਕੰਧ ਹੰਸ ਅਨਤ ਨ ਧਾਏ ਹੈ ।
अजरहि जारि मारि अमरहि भ्राति छाडि असथिर कंध हंस अनत न धाए है ।

अविनाशी अहंकारं दह्य अविनाशिचित्तस्य वधेन च सर्वान् संशयान् शङ्कान् च त्यक्त्वा ये स्वशरीरं स्थययन्ति, तेषां प्राणः दिशं लभते।

ਆਦੈ ਆਦ ਨਾਦੈ ਨਾਦ ਸਲਲੈ ਸਲਿਲ ਮਿਲਿ ਬ੍ਰਹਮੈ ਬ੍ਰਹਮ ਮਿਲਿ ਸਹਜ ਸਮਾਏ ਹੈ ।੧੬।
आदै आद नादै नाद सललै सलिल मिलि ब्रहमै ब्रहम मिलि सहज समाए है ।१६।

यथा यथा अन्तरिक्षं अन्तरिक्षेण सह विलीयते, वायुः वायुः जलं च तस्य स्रोतः सह मिश्रयति तथा प्राणः भगवतः तेजेन सह संयोगं करोति परमानन्दः च अनुभवति। (१६) ९.