कवित सवैय भाई गुरुदासः

पुटः - 521


ਪਰ ਧਨ ਪਰ ਤਨ ਪਰ ਅਪਵਾਦ ਬਾਦ ਬਲ ਛਲ ਬੰਚ ਪਰਪੰਚ ਹੀ ਕਮਾਤ ਹੈ ।
पर धन पर तन पर अपवाद बाद बल छल बंच परपंच ही कमात है ।

परपत्न्यार्थे स्वरुचिं धारयति परनिन्दा-छल-वञ्चनेषु च यः ।

ਮਿਤ੍ਰ ਗੁਰ ਸ੍ਵਾਮ ਦ੍ਰੋਹ ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਮੋਹ ਗੋਬਧ ਬਧੂ ਬਿਸ੍ਵਾਸ ਬੰਸ ਬਿਪ੍ਰ ਘਾਤ ਹੈ ।
मित्र गुर स्वाम द्रोह काम क्रोध लोभ मोह गोबध बधू बिस्वास बंस बिप्र घात है ।

यो मित्रं गुरुं गुरुं च द्रोहं करोति कामक्रोधलोभसक्तिकुशलेषु गृहीतं गोस्त्रीवञ्चनं कुटुम्बद्रोहं ब्राह्मणं हन्ति।

ਰੋਗ ਸੋਗ ਹੁਇ ਬਿਓਗ ਆਪਦਾ ਦਰਿਦ੍ਰ ਛਿਦ੍ਰ ਜਨਮੁ ਮਰਨ ਜਮ ਲੋਕ ਬਿਲਲਾਤ ਹੈ ।
रोग सोग हुइ बिओग आपदा दरिद्र छिद्र जनमु मरन जम लोक बिललात है ।

यो नानाव्याधिदुःखैर्दुःखग्रस्तः क्लेशितः आलस्यः दुराचारः जन्ममरणचक्रे गृहीतः मृत्युदूतानां गले ग्रस्तः ।

ਕ੍ਰਿਤਘਨ ਬਿਸਿਖ ਬਿਖਿਆਦੀ ਕੋਟਿ ਦੋਖੀ ਦੀਨ ਅਧਮ ਅਸੰਖ ਮਮ ਰੋਮ ਨ ਪੁਜਾਤ ਹੈ ।੫੨੧।
क्रितघन बिसिख बिखिआदी कोटि दोखी दीन अधम असंख मम रोम न पुजात है ।५२१।

यः कृतघ्नः, विषः, बाणसदृशः तीक्ष्णशब्दप्रयोक्ता, यः असंख्यपापैः, दुष्टैः, असिद्धैः वा दुःखी भवति; तादृशाः असंख्याकाः दुष्टाः मम पापस्य केशमपि न तुल्यम्। अहं तेभ्यः बहुगुणतरः दुष्टः अस्मि। (५२१) ९.