परपत्न्यार्थे स्वरुचिं धारयति परनिन्दा-छल-वञ्चनेषु च यः ।
यो मित्रं गुरुं गुरुं च द्रोहं करोति कामक्रोधलोभसक्तिकुशलेषु गृहीतं गोस्त्रीवञ्चनं कुटुम्बद्रोहं ब्राह्मणं हन्ति।
यो नानाव्याधिदुःखैर्दुःखग्रस्तः क्लेशितः आलस्यः दुराचारः जन्ममरणचक्रे गृहीतः मृत्युदूतानां गले ग्रस्तः ।
यः कृतघ्नः, विषः, बाणसदृशः तीक्ष्णशब्दप्रयोक्ता, यः असंख्यपापैः, दुष्टैः, असिद्धैः वा दुःखी भवति; तादृशाः असंख्याकाः दुष्टाः मम पापस्य केशमपि न तुल्यम्। अहं तेभ्यः बहुगुणतरः दुष्टः अस्मि। (५२१) ९.