कवित सवैय भाई गुरुदासः

पुटः - 281


ਚਰਨ ਸਰਨਿ ਗੁਰ ਧਾਵਤ ਬਰਜਿ ਰਾਖੈ ਨਿਹਚਲ ਚਿਤ ਸੁਖ ਸਹਜਿ ਨਿਵਾਸ ਹੈ ।
चरन सरनि गुर धावत बरजि राखै निहचल चित सुख सहजि निवास है ।

सच्चिगुरवस्य अद्वितीयः सेवकः गुरुस्य शरणं गृहीत्वा गुरुस्य अभिषिक्तवचनानां ध्यानं कृत्वा भ्रमन्तं मनः वशं करोति। तस्य मनः स्थिरं भवति, आत्मनः आरामे च विश्रामं करोति।

ਜੀਵਨ ਕੀ ਆਸਾ ਅਰੁ ਮਰਨ ਕੀ ਚਿੰਤਾ ਮਿਟੀ ਜੀਵਨ ਮੁਕਤਿ ਗੁਰਮਤਿ ਕੋ ਪ੍ਰਗਾਸ ਹੈ ।
जीवन की आसा अरु मरन की चिंता मिटी जीवन मुकति गुरमति को प्रगास है ।

दीर्घायुषां नष्टं करोति मृत्युभयं च अन्तर्धानं भवति। स जीवन्तोऽपि सर्वलौकिकबन्धनमुक्तः भवति। गुरुस्य उपदेशः प्रज्ञा च तस्य मनः गृह्णाति।

ਆਪਾ ਖੋਇ ਹੋਨਹਾਰੁ ਹੋਇ ਸੋਈ ਭਲੋ ਮਾਨੈ ਸੇਵਾ ਸਰਬਾਤਮ ਕੈ ਦਾਸਨ ਕੋ ਦਾਸ ਹੈ ।
आपा खोइ होनहारु होइ सोई भलो मानै सेवा सरबातम कै दासन को दास है ।

सः स्वस्य आत्मप्रतिपादनं परित्यजति नाशयति च सर्वशक्तिमान् प्रबन्धं न्याय्यं न्याय्यं च स्वीकुर्वति। सर्वभूतानि सेवते तथा दासानां दासः भवति।

ਸ੍ਰੀ ਗੁਰ ਦਰਸ ਸਬਦ ਬ੍ਰਹਮ ਗਿਆਨ ਧਿਆਨ ਪੂਰਨ ਸਰਬਮਈ ਬ੍ਰਹਮ ਬਿਸ੍ਵਾਸ ਹੈ ।੨੮੧।
स्री गुर दरस सबद ब्रहम गिआन धिआन पूरन सरबमई ब्रहम बिस्वास है ।२८१।

गुरुवचनाभ्यासेन दिव्यं ज्ञानं चिन्तनं च लभते। एवं च सः आश्वासितः भवति यत् सिद्धः ईश्वरः प्रभुः सर्वेषु व्याप्तः अस्ति। (२८१) ९.