सच्चिगुरवस्य अद्वितीयः सेवकः गुरुस्य शरणं गृहीत्वा गुरुस्य अभिषिक्तवचनानां ध्यानं कृत्वा भ्रमन्तं मनः वशं करोति। तस्य मनः स्थिरं भवति, आत्मनः आरामे च विश्रामं करोति।
दीर्घायुषां नष्टं करोति मृत्युभयं च अन्तर्धानं भवति। स जीवन्तोऽपि सर्वलौकिकबन्धनमुक्तः भवति। गुरुस्य उपदेशः प्रज्ञा च तस्य मनः गृह्णाति।
सः स्वस्य आत्मप्रतिपादनं परित्यजति नाशयति च सर्वशक्तिमान् प्रबन्धं न्याय्यं न्याय्यं च स्वीकुर्वति। सर्वभूतानि सेवते तथा दासानां दासः भवति।
गुरुवचनाभ्यासेन दिव्यं ज्ञानं चिन्तनं च लभते। एवं च सः आश्वासितः भवति यत् सिद्धः ईश्वरः प्रभुः सर्वेषु व्याप्तः अस्ति। (२८१) ९.