चतुर्युगलोके जीवनस्य चतुर्थांशं रात्रिचतुर्थांशं च महती विपत्तिः इति मन्यताम्, नियमितरूपेण क्रियमाणा क्रीडा ।
चाओपर्हस्य पासा इव-कृष्ण-गम्मोन इव क्रीडा, लौकिकक्रीडायाः प्रगतिः कदाचित् परा, विनयशीलः, नीचः वा भवति। मायागुणत्रयेषु निवसन्तः जनाः लौकिक-आध्यात्मिक-ज्ञान-विमर्शेषु उलझन्ति ।
दुर्लभः गुरुप्रधानः गुरुअनुयायी एतान् त्रीन् लक्षणान् माया (राजः, तामः, सत्वः च) दुष्टत्वेन धारयति, तेभ्यः मुक्तिं प्राप्तुं च प्रयतते।
जगत् चतुर्वर्णपाशानां क्रीडा अस्ति। यथा चाओपर्ह-क्रीडायां यत्र पासाद्वयं प्रयुक्तं भवति, प्रायः अनुकूलतया पतति च, तथैव ईश्वरीयपुरुषाणां सङ्गतिं कृत्वा, स्वीकृत्य च पुनः पुनः जन्मभ्यः मोक्षं प्राप्तुं शक्यते (१५७) ९.