कवित सवैय भाई गुरुदासः

पुटः - 157


ਚਤੁਰ ਪਹਰ ਦਿਨ ਜਗਤਿ ਚਤੁਰ ਜੁਗ ਨਿਸਿ ਮਹਾ ਪਰਲੈ ਸਮਾਨਿ ਦਿਨ ਪ੍ਰਤਿ ਹੈ ।
चतुर पहर दिन जगति चतुर जुग निसि महा परलै समानि दिन प्रति है ।

चतुर्युगलोके जीवनस्य चतुर्थांशं रात्रिचतुर्थांशं च महती विपत्तिः इति मन्यताम्, नियमितरूपेण क्रियमाणा क्रीडा ।

ਉਤਮ ਮਧਿਮ ਨੀਚ ਤ੍ਰਿਗੁਣ ਸੰਸਾਰ ਗਤਿ ਲੋਗ ਬੇਦ ਗਿਆਨ ਉਨਮਾਨ ਆਸਕਤਿ ਹੈ ।
उतम मधिम नीच त्रिगुण संसार गति लोग बेद गिआन उनमान आसकति है ।

चाओपर्हस्य पासा इव-कृष्ण-गम्मोन इव क्रीडा, लौकिकक्रीडायाः प्रगतिः कदाचित् परा, विनयशीलः, नीचः वा भवति। मायागुणत्रयेषु निवसन्तः जनाः लौकिक-आध्यात्मिक-ज्ञान-विमर्शेषु उलझन्ति ।

ਰਜਿ ਤਮਿ ਸਤਿ ਗੁਨ ਅਉਗਨ ਸਿਮ੍ਰਤ ਚਿਤ ਤ੍ਰਿਗੁਨ ਅਤੀਤ ਬਿਰਲੋਈ ਗੁਰਮਤਿ ਹੈ ।
रजि तमि सति गुन अउगन सिम्रत चित त्रिगुन अतीत बिरलोई गुरमति है ।

दुर्लभः गुरुप्रधानः गुरुअनुयायी एतान् त्रीन् लक्षणान् माया (राजः, तामः, सत्वः च) दुष्टत्वेन धारयति, तेभ्यः मुक्तिं प्राप्तुं च प्रयतते।

ਚਤੁਰ ਬਰਨ ਸਾਰ ਚਉਪਰ ਕੋ ਖੇਲ ਜਗ ਸਾਧਸੰਗਿ ਜੁਗਲ ਹੋਇ ਜੀਵਨ ਮੁਕਤਿ ਹੈ ।੧੫੭।
चतुर बरन सार चउपर को खेल जग साधसंगि जुगल होइ जीवन मुकति है ।१५७।

जगत् चतुर्वर्णपाशानां क्रीडा अस्ति। यथा चाओपर्ह-क्रीडायां यत्र पासाद्वयं प्रयुक्तं भवति, प्रायः अनुकूलतया पतति च, तथैव ईश्वरीयपुरुषाणां सङ्गतिं कृत्वा, स्वीकृत्य च पुनः पुनः जन्मभ्यः मोक्षं प्राप्तुं शक्यते (१५७) ९.