न कश्चित्, न कश्चित्, न च कोटि-कोटि-अग्नि-आकाश-उत्सव-देवता-आदि-पूजा-संस्कार-विधि-प्रकारानाम् अपि स्वस्य सत्यगुरुणा सह एकतां प्राप्तस्य सिक्खस्य केशम् अपि प्राप्तुं शक्नोति।
अनेकरूपाः योगचिन्तनानि, शरीरस्य नियन्त्रणार्थं व्यायामाः अन्ये च योगानुशासनाः, चमत्कारिकशक्तयः अन्ये च हठपूजनाः गुरुशिखस्य केशस्य सङ्गतिं कर्तुं न प्राप्नुवन्ति।
सम्पूर्णे ब्रह्माण्डे सर्वे सिमृतयः, वेदाः, पुराणाः, अन्ये शास्त्राणि, संगीतं, गङ्गादीनि नद्यः, देवनिवासाः, धनविस्तारः च सत्यगुरुणा सह एकतां प्राप्तस्य गुरुशिखस्य केशस्य स्तुतिं प्राप्तुं शक्नुवन्ति।
गुरवस्य तादृशानां सिक्खानां सङ्घाः असंख्याः सन्ति। एतादृशः सच्चः गुरुः अगणनीयः अस्ति। सः अनन्तः अस्ति। तस्य पवित्रचरणयोः नमस्कारं कुर्मः पुनः पुनः। (१९२) ९.