कवित सवैय भाई गुरुदासः

पुटः - 192


ਗੁਰਸਿਖ ਏਕਮੇਕ ਰੋਮ ਨ ਪੁਜਸਿ ਕੋਟਿ ਹੋਮ ਜਗਿ ਭੋਗ ਨਈਬੇਦ ਪੂਜਾਚਾਰ ਹੈ ।
गुरसिख एकमेक रोम न पुजसि कोटि होम जगि भोग नईबेद पूजाचार है ।

न कश्चित्, न कश्चित्, न च कोटि-कोटि-अग्नि-आकाश-उत्सव-देवता-आदि-पूजा-संस्कार-विधि-प्रकारानाम् अपि स्वस्य सत्यगुरुणा सह एकतां प्राप्तस्य सिक्खस्य केशम् अपि प्राप्तुं शक्नोति।

ਜੋਗ ਧਿਆਨ ਗਿਆਨ ਅਧਿਆਤਮ ਰਿਧਿ ਸਿਧਿ ਨਿਧੋ ਜਪ ਤਪ ਸੰਜਮਾਦਿ ਅਨਿਕ ਪ੍ਰਕਾਰ ਹੈ ।
जोग धिआन गिआन अधिआतम रिधि सिधि निधो जप तप संजमादि अनिक प्रकार है ।

अनेकरूपाः योगचिन्तनानि, शरीरस्य नियन्त्रणार्थं व्यायामाः अन्ये च योगानुशासनाः, चमत्कारिकशक्तयः अन्ये च हठपूजनाः गुरुशिखस्य केशस्य सङ्गतिं कर्तुं न प्राप्नुवन्ति।

ਸਿੰਮ੍ਰਿਤਿ ਪੁਰਾਨ ਬੇਦ ਸਾਸਤ੍ਰ ਅਉ ਸਾਅੰਗੀਤ ਸੁਰਸਰ ਦੇਵ ਸਬਲ ਮਾਇਆ ਬਿਸਥਾਰ ਹੈ ।
सिंम्रिति पुरान बेद सासत्र अउ साअंगीत सुरसर देव सबल माइआ बिसथार है ।

सम्पूर्णे ब्रह्माण्डे सर्वे सिमृतयः, वेदाः, पुराणाः, अन्ये शास्त्राणि, संगीतं, गङ्गादीनि नद्यः, देवनिवासाः, धनविस्तारः च सत्यगुरुणा सह एकतां प्राप्तस्य गुरुशिखस्य केशस्य स्तुतिं प्राप्तुं शक्नुवन्ति।

ਕੋਟਨਿ ਕੋਟਾਨਿ ਸਿਖ ਸੰਗਤਿ ਅਸੰਖ ਜਾ ਕੈ ਸ੍ਰੀ ਗੁਰ ਚਰਨ ਨੇਤ ਨੇਤ ਨਮਸਕਾਰ ਹੈ ।੧੯੨।
कोटनि कोटानि सिख संगति असंख जा कै स्री गुर चरन नेत नेत नमसकार है ।१९२।

गुरवस्य तादृशानां सिक्खानां सङ्घाः असंख्याः सन्ति। एतादृशः सच्चः गुरुः अगणनीयः अस्ति। सः अनन्तः अस्ति। तस्य पवित्रचरणयोः नमस्कारं कुर्मः पुनः पुनः। (१९२) ९.