कवित सवैय भाई गुरुदासः

पुटः - 195


ਗੁਰਸਿਖ ਏਕਮੇਕ ਰੋਮ ਕੀ ਅਕਥ ਕਥਾ ਗੁਰਸਿਖ ਸਾਧਸੰਗਿ ਮਹਿਮਾ ਕੋ ਪਾਵਈ ।
गुरसिख एकमेक रोम की अकथ कथा गुरसिख साधसंगि महिमा को पावई ।

सत्यगुरुणा सह एकभूतस्य सिक्खस्य केशस्य महिमा न कथयितुं शक्यते। तर्हि तादृशानां गौरवशालिनां सिक्खानां सङ्घस्य माहात्म्यं को ज्ञातुं शक्नोति।

ਏਕ ਓਅੰਕਾਰ ਕੇ ਬਿਥਾਰ ਕੋ ਨ ਪਾਰਾਵਾਰੁ ਸਬਦ ਸੁਰਤਿ ਸਾਧਸੰਗਤਿ ਸਮਾਵਈ ।
एक ओअंकार के बिथार को न पारावारु सबद सुरति साधसंगति समावई ।

एकः निराकारः ईश्वरः यस्य विस्तारः असीमः अस्ति सः स्वनाम्नि लीनः भक्तसङ्घस्य सदा व्याप्तः अस्ति।

ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਸਾਧਸੰਗਿ ਮੈ ਨਿਵਾਸ ਦਾਸਨ ਦਾਸਾਨ ਮਤਿ ਆਪਾ ਨ ਜਤਾਵਈ ।
पूरन ब्रहम गुर साधसंगि मै निवास दासन दासान मति आपा न जतावई ।

भगवान् व्यक्तः सच्चो गुरुः पवित्रपुरुषसङ्घे वसति। परन्तु एतादृशाः सिक्खाः ये सत्यगुरुणा सह मिलिताः सन्ति ते अतीव विनयशीलाः सन्ति, ते भगवतः सेवकानां सेवकाः एव तिष्ठन्ति। ते स्वस्य सर्वान् अहङ्कारं पातयन्ति।

ਸਤਿਗੁਰ ਗੁਰ ਗੁਰਸਿਖ ਸਾਧਸੰਗਤਿ ਹੈ ਓਤਿ ਪੋਤਿ ਜੋਤਿ ਵਾ ਕੀ ਵਾ ਹੀ ਬਨਿ ਆਵਈ ।੧੯੫।
सतिगुर गुर गुरसिख साधसंगति है ओति पोति जोति वा की वा ही बनि आवई ।१९५।

सच्चा गुरुः महान् अस्ति तथा च तस्य शिष्याः ये तस्य पवित्रसङ्घस्य निर्माणं कुर्वन्ति। तादृशस्य सच्चे गुरुस्य ज्योतिः दिव्यम्। संलग्नः पुण्यसमागमः यथा वर्पः 'पटस्य वेफ्टः।' तादृशस्य सत्यगुरुस्य भव्यता केवलं तस्मै एव युज्यते, न च कश्चित् तं प्राप्तुं शक्नोति। (१