कवित सवैय भाई गुरुदासः

पुटः - 561


ਜੈਸੇ ਕਿਰਤਾਸ ਗਰ ਜਾਤ ਜਲ ਬੂੰਦ ਪਰੀ ਘ੍ਰਿਤ ਸਨਬੰਧ ਜਲ ਮਧ ਸਾਵਧਾਨ ਹੈ ।
जैसे किरतास गर जात जल बूंद परी घ्रित सनबंध जल मध सावधान है ।

यथा कागदं जलस्य उपरि पतने नश्यति वा क्षयः भवति, परन्तु मेदः लेपितः सति जलस्य प्रभावं उत्तमतया सहते ।

ਜੈਸੇ ਕੋਟ ਭਾਰ ਤੂਲ ਤਨਕ ਚਿਨਗ ਜਰੈ ਤੇਲ ਮੇਲ ਦੀਪਕ ਮੈਂ ਬਾਤੀ ਬਿਦਮਾਨ ਹੈ ।
जैसे कोट भार तूल तनक चिनग जरै तेल मेल दीपक मैं बाती बिदमान है ।

यथा अग्निस्फुलिङ्गेन कपासस्य कोटिकोटिगठ्ठाः नश्यन्ति, परन्तु विटरूपेण तैलेन सह सम्बद्धे प्रकाशं निर्गच्छति, दीर्घकालं जीवति च

ਜੈਸੇ ਲੋਹੋ ਬੂਡ ਜਾਤ ਸਲਲ ਮੈਂ ਡਾਰਤ ਹੀ ਕਾਸਟ ਪ੍ਰਸੰਗ ਗੰਗ ਸਾਗਰ ਨ ਮਾਨ ਹੈ ।
जैसे लोहो बूड जात सलल मैं डारत ही कासट प्रसंग गंग सागर न मान है ।

यथा लोहं जले क्षिप्तमात्रं मज्जति, किन्तु काष्ठसक्तेन प्लवते, गङ्गानद्याः समुद्रस्य वा जलं वा अवहेलयति ।

ਤੈਸੇ ਜਮ ਕਾਲ ਬ੍ਯਾਲ ਸਗਲ ਸੰਸਾਰ ਗ੍ਰਾਸੈ ਸਤਿਗੁਰ ਭੇਟਤ ਹੀ ਦਾਸਨ ਦਸਾਨ ਹੈ ।੫੬੧।
तैसे जम काल ब्याल सगल संसार ग्रासै सतिगुर भेटत ही दासन दसान है ।५६१।

तथैव मृत्युरूपः सर्पः सर्वान् ग्रसति। किन्तु एकदा गुरुतः नामरूपेण अभिषेकः प्राप्तः तदा मृत्युदूतः दासानाम् दासः भवति। (५६१) ९.