यथा कागदं जलस्य उपरि पतने नश्यति वा क्षयः भवति, परन्तु मेदः लेपितः सति जलस्य प्रभावं उत्तमतया सहते ।
यथा अग्निस्फुलिङ्गेन कपासस्य कोटिकोटिगठ्ठाः नश्यन्ति, परन्तु विटरूपेण तैलेन सह सम्बद्धे प्रकाशं निर्गच्छति, दीर्घकालं जीवति च
यथा लोहं जले क्षिप्तमात्रं मज्जति, किन्तु काष्ठसक्तेन प्लवते, गङ्गानद्याः समुद्रस्य वा जलं वा अवहेलयति ।
तथैव मृत्युरूपः सर्पः सर्वान् ग्रसति। किन्तु एकदा गुरुतः नामरूपेण अभिषेकः प्राप्तः तदा मृत्युदूतः दासानाम् दासः भवति। (५६१) ९.