कवित सवैय भाई गुरुदासः

पुटः - 90


ਗੁਰਮੁਖਿ ਆਪਾ ਖੋਇ ਜੀਵਨ ਮੁਕਤਿ ਗਤਿ ਬਿਸਮ ਬਿਦੇਹ ਗੇਹ ਸਮਤ ਸੁਭਾਉ ਹੈ ।
गुरमुखि आपा खोइ जीवन मुकति गति बिसम बिदेह गेह समत सुभाउ है ।

गुरुस्य सिक्ख अनुयायी स्वस्य आत्मनः हानिः भवति, जीविते सति स्वजीवने मोक्षं च प्राप्नोति। गृहधारकस्य जीवनं यापयन् सः स्वमार्गे आगच्छन्तं दुःखं वा शान्तिं/आरामं वा चिन्तां न अनुभवति।

ਜਨਮ ਮਰਨ ਸਮ ਨਰਕ ਸੁਰਗ ਅਰੁ ਪੁੰਨ ਪਾਪ ਸੰਪਤਿ ਬਿਪਤਿ ਚਿੰਤਾ ਚਾਉ ਹੈ ।
जनम मरन सम नरक सुरग अरु पुंन पाप संपति बिपति चिंता चाउ है ।

ततः च जन्ममरणं पापं च धर्म्यं स्वर्गं नरकं च भोगाः क्लेशाः च चिन्ता सुखं च सर्वं तस्य समं इत्यर्थः।

ਬਨ ਗ੍ਰਹ ਜੋਗ ਭੋਗ ਲੋਗ ਬੇਦ ਗਿਆਨ ਧਿਆਨ ਸੁਖ ਦੁਖ ਸੋਗਾਨੰਦ ਮਿਤ੍ਰ ਸਤ੍ਰ ਤਾਉ ਹੈ ।
बन ग्रह जोग भोग लोग बेद गिआन धिआन सुख दुख सोगानंद मित्र सत्र ताउ है ।

एतादृशस्य गुरुसचेतनस्य कृते वने गृहं च भोगः त्यागः, लोकपरम्पराः शास्त्रपरम्पराः, ज्ञानं चिन्तनं च, शान्तिः दुःखं च, दुःखं च सुखं च, मैत्री च वैरं च सर्वे समानाः।

ਲੋਸਟ ਕਨਿਕ ਬਿਖੁ ਅੰਮ੍ਰਿਤ ਅਗਨ ਜਲ ਸਹਜ ਸਮਾਧਿ ਉਨਮਨ ਅਨੁਰਾਉ ਹੈ ।੯੦।
लोसट कनिक बिखु अंम्रित अगन जल सहज समाधि उनमन अनुराउ है ।९०।

पृथिव्याः सुवर्णस्य वा पिण्डः विषमृतं जलं वह्निं च सर्वं गुरुचेतनस्य कृते समानम्। यतः, तस्य प्रेम गुरुस्य नित्यज्ञानस्य स्थिरावस्थायां लीनः एव तिष्ठति। (९०) ९.