गुरुस्य सिक्ख अनुयायी स्वस्य आत्मनः हानिः भवति, जीविते सति स्वजीवने मोक्षं च प्राप्नोति। गृहधारकस्य जीवनं यापयन् सः स्वमार्गे आगच्छन्तं दुःखं वा शान्तिं/आरामं वा चिन्तां न अनुभवति।
ततः च जन्ममरणं पापं च धर्म्यं स्वर्गं नरकं च भोगाः क्लेशाः च चिन्ता सुखं च सर्वं तस्य समं इत्यर्थः।
एतादृशस्य गुरुसचेतनस्य कृते वने गृहं च भोगः त्यागः, लोकपरम्पराः शास्त्रपरम्पराः, ज्ञानं चिन्तनं च, शान्तिः दुःखं च, दुःखं च सुखं च, मैत्री च वैरं च सर्वे समानाः।
पृथिव्याः सुवर्णस्य वा पिण्डः विषमृतं जलं वह्निं च सर्वं गुरुचेतनस्य कृते समानम्। यतः, तस्य प्रेम गुरुस्य नित्यज्ञानस्य स्थिरावस्थायां लीनः एव तिष्ठति। (९०) ९.