यथा जलबिन्दुः स्निग्धकुम्भे न अवलम्बते, लवणभूमौ बीजं न वर्धते ।
यथा क्षौमकर्पासवृक्षः पृथिव्यां फलहीनः, यथा च विषवृक्षः जनान् बहु क्लेशं जनयति ।
यथा वेणुवृक्षः चन्दनवृक्षसमीपे निवसन् अपि गन्धं न प्राप्नोति, यथा च मलस्य उपरि प्रवहन् वायुः अपि तथैव दुर्गन्धं प्राप्नोति ।
तथैव स्निग्धकुम्भः, लवणभूमिः, क्षौमकर्पासवृक्षः, वेणुवृक्षः, मलदूषितवायुः च इव सन् सत्यगुरुस्य प्रवचनं मम हृदयं न वेधति (अम्ब्रोसियल अमृतं न सृजति)। प्रत्युत एव सर्पः स्वातिं गृहीतमिव अनुभूयते ।