कवित सवैय भाई गुरुदासः

पुटः - 638


ਚੀਕਨੇ ਕਲਸ ਪਰ ਜੈਸੇ ਨਾ ਟਿਕਤ ਬੂੰਦ ਕਾਲਰ ਮੈਂ ਪਰੇ ਨਾਜ ਨਿਪਜੈ ਨ ਖੇਤ ਜੀ ।
चीकने कलस पर जैसे ना टिकत बूंद कालर मैं परे नाज निपजै न खेत जी ।

यथा जलबिन्दुः स्निग्धकुम्भे न अवलम्बते, लवणभूमौ बीजं न वर्धते ।

ਜੈਸੇ ਧਰਿ ਪਰ ਤਰੁ ਸੇਬਲ ਅਫਲ ਅਰੁ ਬਿਖਿਆ ਬਿਰਖ ਫਲੇ ਜਗੁ ਦੁਖ ਦੇਤ ਜੀ ।
जैसे धरि पर तरु सेबल अफल अरु बिखिआ बिरख फले जगु दुख देत जी ।

यथा क्षौमकर्पासवृक्षः पृथिव्यां फलहीनः, यथा च विषवृक्षः जनान् बहु क्लेशं जनयति ।

ਚੰਦਨ ਸੁਬਾਸ ਬਾਂਸ ਬਾਸ ਬਾਸ ਬਾਸੀਐ ਨਾ ਪਵਨ ਗਵਨ ਮਲ ਮੂਤਤਾ ਸਮੇਤ ਜੀ ।
चंदन सुबास बांस बास बास बासीऐ ना पवन गवन मल मूतता समेत जी ।

यथा वेणुवृक्षः चन्दनवृक्षसमीपे निवसन् अपि गन्धं न प्राप्नोति, यथा च मलस्य उपरि प्रवहन् वायुः अपि तथैव दुर्गन्धं प्राप्नोति ।

ਗੁਰ ਉਪਦੇਸ ਪਰਵੇਸ ਨ ਮੋ ਰਿਦੈ ਭਿਦੇ ਜੈਸੇ ਮਾਨੋ ਸ੍ਵਾਂਤਿਬੂੰਦ ਅਹਿ ਮੁਖ ਲੇਤ ਜੀ ।੬੩੮।
गुर उपदेस परवेस न मो रिदै भिदे जैसे मानो स्वांतिबूंद अहि मुख लेत जी ।६३८।

तथैव स्निग्धकुम्भः, लवणभूमिः, क्षौमकर्पासवृक्षः, वेणुवृक्षः, मलदूषितवायुः च इव सन् सत्यगुरुस्य प्रवचनं मम हृदयं न वेधति (अम्ब्रोसियल अमृतं न सृजति)। प्रत्युत एव सर्पः स्वातिं गृहीतमिव अनुभूयते ।