कवित सवैय भाई गुरुदासः

पुटः - 643


ਜੈਸੇ ਜਾਰ ਚੋਰ ਓਰ ਹੇਰਤਿ ਨ ਆਹਿ ਕੋਊ ਚੋਰ ਜਾਰ ਜਾਨਤ ਸਕਲ ਭੂਤ ਹੇਰਹੀ ।
जैसे जार चोर ओर हेरति न आहि कोऊ चोर जार जानत सकल भूत हेरही ।

यथा सामान्यपरिस्थितौ चोरं वा प्रेमिणं वा कोऽपि ध्यानं न ददाति, किन्तु एकदा ज्ञातं जातं चेत् ते राक्षसाः इव दृश्यन्ते ।

ਜੈਸੇ ਦਿਨ ਸਮੈ ਆਵਾਗਵਨ ਭਵਨ ਬਿਖੈ ਤਾਹੀ ਗ੍ਰਿਹ ਪੈਸਤ ਸੰਕਾਤ ਹੈ ਅੰਧੇਰ ਹੀ ।
जैसे दिन समै आवागवन भवन बिखै ताही ग्रिह पैसत संकात है अंधेर ही ।

यथा स्वतन्त्रतया गृहे अन्तः बहिः च गच्छति, रात्रौ तु अन्धकारे तस्मिन् एव गृहे प्रवेशात् भीतः भवति ।

ਜੈਸੇ ਧਰਮਾਤਮਾ ਕਉ ਦੇਖੀਐ ਧਰਮਰਾਇ ਪਾਪੀ ਕਉ ਭਇਆਨ ਜਮ ਤ੍ਰਾਹ ਤ੍ਰਾਹ ਟੇਰਹੀ ।
जैसे धरमातमा कउ देखीऐ धरमराइ पापी कउ भइआन जम त्राह त्राह टेरही ।

यथा यमराजः (मृत्युदूतः) धार्मिकस्य मृत्युसमये धर्मराजः, स एव यमराजः तु पापस्य राक्षसः यः। राक्षसवत् दृश्यते, सः च तस्य अभयस्य कृते साहाय्यार्थं उद्घोषयति।

ਤੈਸੇ ਨਿਰਵੈਰ ਸਤਿਗੁਰ ਦਰਪਨ ਰੂਪ ਤੈਸੇ ਹੀ ਦਿਖਾਵੈ ਮੁਖ ਜੈਸੇ ਜੈਸੇ ਫੇਰਹੀ ।੬੪੩।
तैसे निरवैर सतिगुर दरपन रूप तैसे ही दिखावै मुख जैसे जैसे फेरही ।६४३।

तथा सत्यगुरुः वैरहीनः, दर्पणवत् स्पष्टं स्वच्छं च हृदयम्। सः कस्यचित् दुर्बलतां न इच्छति। किन्तु येन प्रकारेण मुखेन तं प्रति भ्रमति, सः सच्चिदानन्दं गुरुं समानरूपेण पश्यति (सत्पुरुषाणां कृते सः प्रेम्णः पापिनां कृते सः