यथा सामान्यपरिस्थितौ चोरं वा प्रेमिणं वा कोऽपि ध्यानं न ददाति, किन्तु एकदा ज्ञातं जातं चेत् ते राक्षसाः इव दृश्यन्ते ।
यथा स्वतन्त्रतया गृहे अन्तः बहिः च गच्छति, रात्रौ तु अन्धकारे तस्मिन् एव गृहे प्रवेशात् भीतः भवति ।
यथा यमराजः (मृत्युदूतः) धार्मिकस्य मृत्युसमये धर्मराजः, स एव यमराजः तु पापस्य राक्षसः यः। राक्षसवत् दृश्यते, सः च तस्य अभयस्य कृते साहाय्यार्थं उद्घोषयति।
तथा सत्यगुरुः वैरहीनः, दर्पणवत् स्पष्टं स्वच्छं च हृदयम्। सः कस्यचित् दुर्बलतां न इच्छति। किन्तु येन प्रकारेण मुखेन तं प्रति भ्रमति, सः सच्चिदानन्दं गुरुं समानरूपेण पश्यति (सत्पुरुषाणां कृते सः प्रेम्णः पापिनां कृते सः