यथा लताद् उद्धृतानि सुपारीपत्राणि दूरस्थानानि प्रेष्यन्ते, आर्द्रवस्त्रे स्थापितानि च दीर्घकालं यावत् उपयोगिनो तिष्ठन्ति।
यथा क्रेनः स्वस्य बालकान् निक्षिप्य दूरस्थं भूमिं प्रति निर्गच्छति परन्तु सर्वदा मनसि स्मरति यस्य परिणामेण ते जीविताः वर्धन्ते च ।
यथा पथिकाः गङ्गाजलं स्वपात्रे वहन्ति, श्रेष्ठस्वभावः सन् चिरकालं भद्रं तिष्ठति ।
तथैव यदि सच्चिगुरुस्य सिक्खः कथञ्चित् स्वगुरुतः विरक्तः भवति तर्हि सः पवित्रसङ्घस्य, तस्य नामध्यानस्य, स्वस्य सच्चिगुरुस्य पवित्रपादयोः मनः चिन्तयन्, केन्द्रीकृत्य च स्फूर्तितः तिष्ठति। (५१५) ९.