कवित सवैय भाई गुरुदासः

पुटः - 515


ਜੈਸੇ ਟੂਟੇ ਨਾਗਬੇਲ ਸੈ ਬਿਦੇਸ ਜਾਤਿ ਸਲਲਿ ਸੰਜੋਗ ਚਿਰੰਕਾਲ ਜੁਗਵਤ ਹੈ ।
जैसे टूटे नागबेल सै बिदेस जाति सललि संजोग चिरंकाल जुगवत है ।

यथा लताद् उद्धृतानि सुपारीपत्राणि दूरस्थानानि प्रेष्यन्ते, आर्द्रवस्त्रे स्थापितानि च दीर्घकालं यावत् उपयोगिनो तिष्ठन्ति।

ਜੈਸੇ ਕੂੰਜ ਬਚਰਾ ਤਿਆਗ ਦਿਸੰਤਰਿ ਜਾਤਿ ਸਿਮਰਨ ਚਿਤਿ ਨਿਰਬਿਘਨ ਰਹਤ ਹੈ ।
जैसे कूंज बचरा तिआग दिसंतरि जाति सिमरन चिति निरबिघन रहत है ।

यथा क्रेनः स्वस्य बालकान् निक्षिप्य दूरस्थं भूमिं प्रति निर्गच्छति परन्तु सर्वदा मनसि स्मरति यस्य परिणामेण ते जीविताः वर्धन्ते च ।

ਗੰਗੋਦਿਕ ਜੈਸੇ ਭਰਿ ਭਾਂਜਨ ਲੈ ਜਾਤਿ ਜਾਤ੍ਰੀ ਸੁਜਸੁ ਅਧਾਰ ਨਿਰਮਲ ਨਿਬਹਤ ਹੈ ।
गंगोदिक जैसे भरि भांजन लै जाति जात्री सुजसु अधार निरमल निबहत है ।

यथा पथिकाः गङ्गाजलं स्वपात्रे वहन्ति, श्रेष्ठस्वभावः सन् चिरकालं भद्रं तिष्ठति ।

ਤੈਸੇ ਗੁਰ ਚਰਨ ਸਰਨਿ ਅੰਤਰਿ ਸਿਖ ਸਬਦੁ ਸੰਗਤਿ ਗੁਰ ਧਿਆਨ ਕੈ ਜੀਅਤ ਹੈ ।੫੧੫।
तैसे गुर चरन सरनि अंतरि सिख सबदु संगति गुर धिआन कै जीअत है ।५१५।

तथैव यदि सच्चिगुरुस्य सिक्खः कथञ्चित् स्वगुरुतः विरक्तः भवति तर्हि सः पवित्रसङ्घस्य, तस्य नामध्यानस्य, स्वस्य सच्चिगुरुस्य पवित्रपादयोः मनः चिन्तयन्, केन्द्रीकृत्य च स्फूर्तितः तिष्ठति। (५१५) ९.