कवित सवैय भाई गुरुदासः

पुटः - 298


ਦੁਰਮਤਿ ਗੁਰਮਤਿ ਸੰਗਤਿ ਅਸਾਧ ਸਾਧ ਕਾਸਟ ਅਗਨਿ ਗਤਿ ਟੇਵ ਨ ਟਰਤ ਹੈ ।
दुरमति गुरमति संगति असाध साध कासट अगनि गति टेव न टरत है ।

काष्ठाग्निः इव मनमुखगुर्मुखयोः कम्पनयः क्रमशः आधारप्रज्ञां गुरुबुद्धिं च वितरन्ति । काष्ठं अन्तः अग्निं समूहयति किन्तु अग्निः काष्ठं नाशयति। शुभाशुभौ स्वभावात् न निवर्तन्ते।

ਅਜਯਾ ਸਰਪ ਜਲ ਗੰਗ ਬਾਰੁਨੀ ਬਿਧਾਨ ਸਨ ਅਉ ਮਜੀਠ ਖਲ ਪੰਡਿਤ ਲਰਤ ਹੈ ।
अजया सरप जल गंग बारुनी बिधान सन अउ मजीठ खल पंडित लरत है ।

बकः सत्कर्ता सर्पः तु दंशात् दुःखं जनयति। गङ्गा नदी तस्मिन् पातितं मद्यं शुद्धं करोति, गङ्गाजले मद्यबिन्दुः तु दूषयति । जूटस्य पाशः बध्नाति यदा रुबिया मुन्जिस्ता वनस्पतिः शीघ्रं वर्णयति। तथैव मूर्खाः बुद्धिमन्तः पुरुषाः

ਕੰਟਕ ਪੁਹਪ ਸੈਲ ਘਟਿਕਾ ਸਨਾਹ ਸਸਤ੍ਰ ਹੰਸ ਕਾਗ ਬਗ ਬਿਆਧ ਮ੍ਰਿਗ ਹੋਇ ਨਿਬਰਤ ਹੈ ।
कंटक पुहप सैल घटिका सनाह ससत्र हंस काग बग बिआध म्रिग होइ निबरत है ।

कण्टकः दुःखं ददाति पुष्पं तु गन्धं निर्गच्छति। कलशः शीतं जलं ददाति, पाषाणः तु कलशं भङ्क्ते। कवचकोटः रक्षति, शस्त्रं तु क्षतिं जनयति। हंसः सुबुद्धिः काकः बगुला च मांसं खादति। लुब्धकः मृगं मृगयति यदा दे...

ਲੋਸਟ ਕਨਿਕ ਸੀਪ ਸੰਖ ਮਧੁ ਕਾਲਕੂਟ ਸੁਖ ਦੁਖਦਾਇਕ ਸੰਸਾਰ ਬਿਚਰਤ ਹੈ ।੨੯੮।
लोसट कनिक सीप संख मधु कालकूट सुख दुखदाइक संसार बिचरत है ।२९८।

अस्त्रं कृतं लोहं दुःखं ददाति, सुवर्णं तु आरामदायिनी । शंखः स्वातीं मौक्तिकं करोति शङ्खः तु केवलं विलापं करोति। अमृतं जनं अमरं करोति विषं तु हन्ति । तथा गुरमुखाः सर्वेषां हितं कुर्वन्ति यदा तु मनमुखाः दुःखं वितरन्ति