यथा मयूरस्य नेत्रं आह्वानं पंखं च सर्वाङ्गं च शोभते तथा कुरूपपादं न निन्दनीयम् । (पुण्यमात्रं पश्यन्तु)।
यथा चन्दनं सुगन्धितं पद्मं च सुकुमारं तथा तेषां दोषं न मनसि आनेतव्यं यत् सर्पः सामान्यतया चन्दनवृक्षे वेष्टयति, पद्मपुष्पस्य काण्डे कण्टकं भवति
यथा आम्रः मधुरः स्वादिष्टः च भवति परन्तु तस्य गुटिकायाः कटुता न चिन्तनीयाः।
तथा गुरुवचनं तस्य प्रवचनं च सर्वेभ्यः सर्वत्र च गृह्णीयात्। सर्वेषां अपि आदरः करणीयः। न कश्चित् निन्दनीया निन्दनीया च दोषेण कदाचन ।