कवित सवैय भाई गुरुदासः

पुटः - 399


ਜੈਸੇ ਨੈਨ ਬੈਨ ਪੰਖ ਸੁੰਦਰ ਸ੍ਰਬੰਗ ਮੋਰ ਤਾ ਕੇ ਪਗ ਓਰ ਦੇਖਿ ਦੋਖ ਨ ਬੀਚਾਰੀਐ ।
जैसे नैन बैन पंख सुंदर स्रबंग मोर ता के पग ओर देखि दोख न बीचारीऐ ।

यथा मयूरस्य नेत्रं आह्वानं पंखं च सर्वाङ्गं च शोभते तथा कुरूपपादं न निन्दनीयम् । (पुण्यमात्रं पश्यन्तु)।

ਸੰਦਲ ਸੁਗੰਧ ਅਤਿ ਕੋਮਲ ਕਮਲ ਜੈਸੇ ਕੰਟਕਿ ਬਿਲੋਕ ਨ ਅਉਗਨ ਉਰਧਾਰੀਐ ।
संदल सुगंध अति कोमल कमल जैसे कंटकि बिलोक न अउगन उरधारीऐ ।

यथा चन्दनं सुगन्धितं पद्मं च सुकुमारं तथा तेषां दोषं न मनसि आनेतव्यं यत् सर्पः सामान्यतया चन्दनवृक्षे वेष्टयति, पद्मपुष्पस्य काण्डे कण्टकं भवति

ਜੈਸੇ ਅੰਮ੍ਰਿਤ ਫਲ ਮਿਸਟਿ ਗੁਨਾਦਿ ਸ੍ਵਾਦ ਬੀਜ ਕਰਵਾਈ ਕੈ ਬੁਰਾਈ ਨ ਸਮਾਰੀਐ ।
जैसे अंम्रित फल मिसटि गुनादि स्वाद बीज करवाई कै बुराई न समारीऐ ।

यथा आम्रः मधुरः स्वादिष्टः च भवति परन्तु तस्य गुटिकायाः कटुता न चिन्तनीयाः।

ਤੈਸੇ ਗੁਰ ਗਿਆਨ ਦਾਨ ਸਬਹੂੰ ਸੈ ਮਾਂਗਿ ਲੀਜੈ ਬੰਦਨਾ ਸਕਲ ਭੂਤ ਨਿੰਦਾ ਨ ਤਕਾਰੀਐ ।੩੯੯।
तैसे गुर गिआन दान सबहूं सै मांगि लीजै बंदना सकल भूत निंदा न तकारीऐ ।३९९।

तथा गुरुवचनं तस्य प्रवचनं च सर्वेभ्यः सर्वत्र च गृह्णीयात्। सर्वेषां अपि आदरः करणीयः। न कश्चित् निन्दनीया निन्दनीया च दोषेण कदाचन ।