कवित सवैय भाई गुरुदासः

पुटः - 156


ਜੈਸੇ ਜੈਸੇ ਰੰਗ ਸੰਗਿ ਮਿਲਤ ਸੇਤਾਂਬਰ ਹੁਇ ਤੈਸੇ ਤੈਸੇ ਰੰਗ ਅੰਗ ਅੰਗ ਲਪਟਾਇ ਹੈ ।
जैसे जैसे रंग संगि मिलत सेतांबर हुइ तैसे तैसे रंग अंग अंग लपटाइ है ।

श्वेतपटस्य प्रत्येकं तन्तुं कस्यचित् वर्णस्य सम्पर्कं कृत्वा समानं वर्णं प्राप्नोति ।

ਭਗਵਤ ਕਥਾ ਅਰਪਨ ਕਉ ਧਾਰਨੀਕ ਲਿਖਤ ਕ੍ਰਿਤਾਸ ਪਤ੍ਰ ਬੰਧ ਮੋਖਦਾਇ ਹੈ ।
भगवत कथा अरपन कउ धारनीक लिखत क्रितास पत्र बंध मोखदाइ है ।

कृतपत्रनिर्मितं कागदं भगवतः स्तुति-पेनानां अभिलेखनार्थं प्रयुक्ते सति, पुनः पुनः जन्मबन्धनात् मुक्तुं समर्थं भवति

ਸੀਤ ਗ੍ਰੀਖਮਾਦਿ ਬਰਖਾ ਤ੍ਰਿਬਿਧਿ ਬਰਖ ਮੈ ਨਿਸਿ ਦਿਨ ਹੋਇ ਲਘੁ ਦੀਰਘ ਦਿਖਾਇ ਹੈ ।
सीत ग्रीखमादि बरखा त्रिबिधि बरख मै निसि दिन होइ लघु दीरघ दिखाइ है ।

दिनप्रकाशस्य अवधिः, परिवेशस्य स्थितिः च ग्रीष्मकाले, वर्षाऋतौ, शिशिरे च भिन्ना भवति;

ਤੈਸੇ ਚਿਤ ਚੰਚਲ ਚਪਲ ਪਉਨ ਗਉਨ ਗਤਿ ਸੰਗਮ ਸੁਗੰਧ ਬਿਰਗੰਧ ਪ੍ਰਗਟਾਇ ਹੈ ।੧੫੬।
तैसे चित चंचल चपल पउन गउन गति संगम सुगंध बिरगंध प्रगटाइ है ।१५६।

तथा वायुवत् प्रवहति अस्थिरं विनोदपूर्णं च मनः। वायुः पुष्पराशिं मलराशिं वा गच्छन् गन्धं दुर्गन्धं वा प्राप्नोति । तथा मनुष्यस्य मनः सत्पुरुषसङ्गमे सद्गुणान् दुर्गुणान् च यदा