श्वेतपटस्य प्रत्येकं तन्तुं कस्यचित् वर्णस्य सम्पर्कं कृत्वा समानं वर्णं प्राप्नोति ।
कृतपत्रनिर्मितं कागदं भगवतः स्तुति-पेनानां अभिलेखनार्थं प्रयुक्ते सति, पुनः पुनः जन्मबन्धनात् मुक्तुं समर्थं भवति
दिनप्रकाशस्य अवधिः, परिवेशस्य स्थितिः च ग्रीष्मकाले, वर्षाऋतौ, शिशिरे च भिन्ना भवति;
तथा वायुवत् प्रवहति अस्थिरं विनोदपूर्णं च मनः। वायुः पुष्पराशिं मलराशिं वा गच्छन् गन्धं दुर्गन्धं वा प्राप्नोति । तथा मनुष्यस्य मनः सत्पुरुषसङ्गमे सद्गुणान् दुर्गुणान् च यदा