कवित सवैय भाई गुरुदासः

पुटः - 548


ਜੈਸੇ ਪ੍ਰਾਤ ਸਮੈ ਖਗੇ ਜਾਤ ਉਡਿ ਬਿਰਖ ਸੈ ਬਹੁਰਿ ਆਇ ਬੈਠਤ ਬਿਰਖ ਹੀ ਮੈ ਆਇ ਕੈ ।
जैसे प्रात समै खगे जात उडि बिरख सै बहुरि आइ बैठत बिरख ही मै आइ कै ।

यथा खगाः प्रातः वृक्षात् उड्डीय सायंकाले वृक्षं प्रति प्रत्यागच्छन्ति ।

ਚੀਟੀ ਚੀਟਾ ਬਿਲ ਸੈ ਨਿਕਸਿ ਧਰ ਗਵਨ ਕੈ ਬਹੁਰਿਓ ਪੈਸਤ ਜੈਸੇ ਬਿਲ ਹੀ ਮੈ ਜਾਇ ਕੈ ।
चीटी चीटा बिल सै निकसि धर गवन कै बहुरिओ पैसत जैसे बिल ही मै जाइ कै ।

यथा पिपीलिकाः कीटाः च स्वबिलात् निर्गत्य भूमौ भ्रमन्ति, पुनः भ्रमित्वा पुनः बिलम् आगच्छन्ति।

ਲਰਕੈ ਲਰਿਕਾ ਰੂਠਿ ਜਾਤ ਤਾਤ ਮਾਤ ਸਨ ਭੂਖ ਲਾਗੈ ਤਿਆਗੈ ਹਠ ਆਵੈ ਪਛੁਤਾਇ ਕੈ ।
लरकै लरिका रूठि जात तात मात सन भूख लागै तिआगै हठ आवै पछुताइ कै ।

यथा पुत्रः मातापितृभिः सह विवादं कृत्वा गृहात् बहिः गच्छति, अनुभवेषु क्षुधा च हठं त्यक्त्वा पश्चात्तापं कृत्वा प्रत्यागच्छति ।

ਤੈਸੇ ਗ੍ਰਿਹ ਤਿਆਗਿ ਭਾਗਿ ਜਾਤ ਉਦਾਸ ਬਾਸ ਆਸਰੋ ਤਕਤ ਪੁਨਿ ਗ੍ਰਿਹਸਤ ਕੋ ਧਾਇ ਕੈ ।੫੪੮।
तैसे ग्रिह तिआगि भागि जात उदास बास आसरो तकत पुनि ग्रिहसत को धाइ कै ।५४८।

तथा गृहस्थस्य जीवनं त्यक्त्वा सन्यासीप्राणार्थं वने गच्छति । परन्तु आध्यात्मिकसुखं प्राप्तुं असमर्थः तत्र तत्र भ्रमित्वा स्वपरिवारं प्रति आगच्छति (अत्मानं अनसुल्लीं कृत्वा गृहस्थत्वेन ईश्वरं साक्षात्कर्तुं शक्यते)।