यथा खगाः प्रातः वृक्षात् उड्डीय सायंकाले वृक्षं प्रति प्रत्यागच्छन्ति ।
यथा पिपीलिकाः कीटाः च स्वबिलात् निर्गत्य भूमौ भ्रमन्ति, पुनः भ्रमित्वा पुनः बिलम् आगच्छन्ति।
यथा पुत्रः मातापितृभिः सह विवादं कृत्वा गृहात् बहिः गच्छति, अनुभवेषु क्षुधा च हठं त्यक्त्वा पश्चात्तापं कृत्वा प्रत्यागच्छति ।
तथा गृहस्थस्य जीवनं त्यक्त्वा सन्यासीप्राणार्थं वने गच्छति । परन्तु आध्यात्मिकसुखं प्राप्तुं असमर्थः तत्र तत्र भ्रमित्वा स्वपरिवारं प्रति आगच्छति (अत्मानं अनसुल्लीं कृत्वा गृहस्थत्वेन ईश्वरं साक्षात्कर्तुं शक्यते)।