कवित सवैय भाई गुरुदासः

पुटः - 186


ਲਿਖਨੁ ਪੜਨ ਤਉ ਲਉ ਜਾਨੈ ਦਿਸੰਤਰ ਜਉ ਲਉ ਕਹਤ ਸੁਨਤ ਹੈ ਬਿਦੇਸ ਕੇ ਸੰਦੇਸ ਕੈ ।
लिखनु पड़न तउ लउ जानै दिसंतर जउ लउ कहत सुनत है बिदेस के संदेस कै ।

एतावत्कालं यावत् पतिः व्यापारे वा कार्यभ्रमणेन वा दूरं भवति, पत्नी पत्रद्वारा तस्य आज्ञाः, कल्याणस्य वार्ता च प्राप्नोति। ते पत्रद्वारा स्वभावानाम् आदानप्रदानं कुर्वन्ति।

ਦੇਖਤ ਅਉ ਦੇਖੀਅਤ ਇਤ ਉਤ ਦੋਇ ਹੋਇ ਭੇਟਤ ਪਰਸਪਰ ਬਿਰਹ ਅਵੇਸ ਕੈ ।
देखत अउ देखीअत इत उत दोइ होइ भेटत परसपर बिरह अवेस कै ।

तावत्कालं पतिपत्नी च एकत्र न स्तः, ते इतस्ततः पश्यन् प्रवृत्ताः भवन्ति। मिलित्वा तु विरहस्य पश्चात् एकाः भवन्ति। तथा तावत्कालं यावत् साधकः स्वदेवात् गुरुदेवतः दूरं तिष्ठति, सः अन्येषु आध्यात्मिकसाधनेषु प्रवृत्तः भवति

ਖੋਇ ਖੋਇ ਖੋਜੀ ਹੋਇ ਖੋਜਤ ਚਤੁਰ ਕੁੰਟ ਮ੍ਰਿਗ ਮਦ ਜੁਗਤਿ ਨ ਜਾਨਤ ਪ੍ਰਵੇਸ ਕੈ ।
खोइ खोइ खोजी होइ खोजत चतुर कुंट म्रिग मद जुगति न जानत प्रवेस कै ।

यथा मृगः गन्धं कुर्वन्तं कस्तूरीं अन्वेषयति, तस्य अन्वेषणसाधनं च अनभिज्ञः भवति, तथैव साधकः यावत् सत्यगुरुं न मिलित्वा ईश्वरसाक्षात्कारस्य मार्गं न ज्ञास्यति तावत् भ्रमति।

ਗੁਰਸਿਖ ਸੰਧਿ ਮਿਲੇ ਅੰਤਰਿ ਅੰਤਰਜਾਮੀ ਸ੍ਵਾਮੀ ਸੇਵ ਸੇਵਕ ਨਿਰੰਤਰਿ ਆਦੇਸ ਕੈ ।੧੮੬।
गुरसिख संधि मिले अंतरि अंतरजामी स्वामी सेव सेवक निरंतरि आदेस कै ।१८६।

यदा शिष्यः गुरुणा सह मिलति तदा सर्वज्ञः भगवान् आगत्य शिष्यस्य हृदये निवसति। ततः सः स्वामी भगवन्तं दासत्वेन ध्यायति, चिन्तयति, पूजयति, तस्य आज्ञां इच्छां च सेवते। (१८६) ९.