एतावत्कालं यावत् पतिः व्यापारे वा कार्यभ्रमणेन वा दूरं भवति, पत्नी पत्रद्वारा तस्य आज्ञाः, कल्याणस्य वार्ता च प्राप्नोति। ते पत्रद्वारा स्वभावानाम् आदानप्रदानं कुर्वन्ति।
तावत्कालं पतिपत्नी च एकत्र न स्तः, ते इतस्ततः पश्यन् प्रवृत्ताः भवन्ति। मिलित्वा तु विरहस्य पश्चात् एकाः भवन्ति। तथा तावत्कालं यावत् साधकः स्वदेवात् गुरुदेवतः दूरं तिष्ठति, सः अन्येषु आध्यात्मिकसाधनेषु प्रवृत्तः भवति
यथा मृगः गन्धं कुर्वन्तं कस्तूरीं अन्वेषयति, तस्य अन्वेषणसाधनं च अनभिज्ञः भवति, तथैव साधकः यावत् सत्यगुरुं न मिलित्वा ईश्वरसाक्षात्कारस्य मार्गं न ज्ञास्यति तावत् भ्रमति।
यदा शिष्यः गुरुणा सह मिलति तदा सर्वज्ञः भगवान् आगत्य शिष्यस्य हृदये निवसति। ततः सः स्वामी भगवन्तं दासत्वेन ध्यायति, चिन्तयति, पूजयति, तस्य आज्ञां इच्छां च सेवते। (१८६) ९.