प्रियसत्यगुरुतः विरक्तः भावुकः महिला (भक्तः सिक्खः) प्रियं प्रति पत्रं लिखति यत् तस्य वियोगः दीर्घविच्छेदः च तस्याः वर्णकागजं श्वेतवर्णं कृतवान् यदा तस्याः अङ्गाः विच्छिन्नपर्यन्तं बलं नष्टं कुर्वन्ति
विरक्ता स्त्रियं स्वदुःखदशां, सहितपीडां च लिखति । सा विलपति यत् तस्य वियोगेन तस्याः त्वचायाः वर्णः प्रायः कृष्णः अभवत् ।
हृदयकोरात् रुदन्ती विरहिता लिखति यत् विरहस्य सहनदुःखात् लेखनीया यया लेखनीया सह तस्य स्तनस्य अपि स्फुटितम् अस्ति।
शीतलनिःश्वासं शोचन्ती च सा स्वस्य दुःखदस्थितिं प्रकटयति, पृच्छति च यत् यदा विरहशस्त्रं तस्याः हृदयस्य गभीरं प्रविष्टम् आसीत् तदा कोऽपि कथं जीवितुं शक्नोति इति (२१०) ९.