कवित सवैय भाई गुरुदासः

पुटः - 210


ਬਿਰਹ ਬਿਓਗ ਸੋਗ ਸੇਤ ਰੂਪ ਹੁਇ ਕ੍ਰਿਤਾਸ ਟੂਕ ਟੂਕ ਭਏ ਪਾਤੀ ਲਿਖੀਐ ਬਿਦੇਸ ਤੇ ।
बिरह बिओग सोग सेत रूप हुइ क्रितास टूक टूक भए पाती लिखीऐ बिदेस ते ।

प्रियसत्यगुरुतः विरक्तः भावुकः महिला (भक्तः सिक्खः) प्रियं प्रति पत्रं लिखति यत् तस्य वियोगः दीर्घविच्छेदः च तस्याः वर्णकागजं श्वेतवर्णं कृतवान् यदा तस्याः अङ्गाः विच्छिन्नपर्यन्तं बलं नष्टं कुर्वन्ति

ਬਿਰਹ ਅਗਨਿ ਸੇ ਸਵਾਨੀ ਮਾਸੁ ਕ੍ਰਿਸਨ ਹੁਇ ਬਿਰਹਨੀ ਭੇਖ ਲੇਖ ਬਿਖਮ ਸੰਦੇਸ ਤੇ ।
बिरह अगनि से सवानी मासु क्रिसन हुइ बिरहनी भेख लेख बिखम संदेस ते ।

विरक्ता स्त्रियं स्वदुःखदशां, सहितपीडां च लिखति । सा विलपति यत् तस्य वियोगेन तस्याः त्वचायाः वर्णः प्रायः कृष्णः अभवत् ।

ਬਿਰਹ ਬਿਓਗ ਰੋਗ ਲੇਖਨਿ ਕੀ ਛਾਤੀ ਫਾਟੀ ਰੁਦਨ ਕਰਤ ਲਿਖੈ ਆਤਮ ਅਵੇਸ ਤੇ ।
बिरह बिओग रोग लेखनि की छाती फाटी रुदन करत लिखै आतम अवेस ते ।

हृदयकोरात् रुदन्ती विरहिता लिखति यत् विरहस्य सहनदुःखात् लेखनीया यया लेखनीया सह तस्य स्तनस्य अपि स्फुटितम् अस्ति।

ਬਿਰਹ ਉਸਾਸਨ ਪ੍ਰਗਾਸਨ ਦੁਖਿਤ ਗਤਿ ਬਿਰਹਨੀ ਕੈਸੇ ਜੀਐ ਬਿਰਹ ਪ੍ਰਵੇਸ ਤੇ ।੨੧੦।
बिरह उसासन प्रगासन दुखित गति बिरहनी कैसे जीऐ बिरह प्रवेस ते ।२१०।

शीतलनिःश्वासं शोचन्ती च सा स्वस्य दुःखदस्थितिं प्रकटयति, पृच्छति च यत् यदा विरहशस्त्रं तस्याः हृदयस्य गभीरं प्रविष्टम् आसीत् तदा कोऽपि कथं जीवितुं शक्नोति इति (२१०) ९.