यथा जलेन नानावर्णरूपवनस्पतिः उत्पद्यते, परन्तु चन्दनस्य गन्धेन तस्य परितः अन्याः सर्वाः वनस्पतयः स्वगन्धाः भवन्ति (यथा जलं वनस्पतौ विविधतां आनयति, तथैव ओ
यथा धातुः तस्मिन् निक्षिप्तः अग्निवत् प्रकाशते, यथार्थतः तु तस्याद् भिन्नः नास्ति । परन्तु दार्शनिकशिलास्पर्शेन स एव धातुः सुवर्णः भूत्वा तत्सदृशः प्रकाशते।
तथा अन्यदेवदेवसेवा बहुजन्मानां अहङ्कारस्य कण्ठं नाशयितुं न शक्नोति। परन्तु परावर्तितस्य सत्यगुरुस्य सफला सेवा लौकिकसागरं पारं करोति।
सच्चे गुरु धन्य नाम सिमरन के महत्व एवं आनन्द व्याख्यान परे। अत एव सर्वे तं प्रार्थयन्ति नमन्ति च मुहुर्मुहुः-न एतत्, न एतत् न इदमपि। (४८९) ९.