कवित सवैय भाई गुरुदासः

पुटः - 489


ਜੈਸੇ ਜਲ ਮਿਲਿ ਬਹੁ ਬਰਨ ਬਨਾਸਪਤੀ ਚੰਦਨ ਸੁਗੰਧ ਬਨ ਚੰਚਲ ਕਰਤ ਹੈ ।
जैसे जल मिलि बहु बरन बनासपती चंदन सुगंध बन चंचल करत है ।

यथा जलेन नानावर्णरूपवनस्पतिः उत्पद्यते, परन्तु चन्दनस्य गन्धेन तस्य परितः अन्याः सर्वाः वनस्पतयः स्वगन्धाः भवन्ति (यथा जलं वनस्पतौ विविधतां आनयति, तथैव ओ

ਜੈਸੇ ਅਗਨਿ ਅਗਨਿ ਧਾਤ ਜੋਈ ਸੋਈ ਦੇਖੀਅਤਿ ਪਾਰਸ ਪਰਸ ਜੋਤਿ ਕੰਚਨ ਧਰਤ ਹੈ ।
जैसे अगनि अगनि धात जोई सोई देखीअति पारस परस जोति कंचन धरत है ।

यथा धातुः तस्मिन् निक्षिप्तः अग्निवत् प्रकाशते, यथार्थतः तु तस्याद् भिन्नः नास्ति । परन्तु दार्शनिकशिलास्पर्शेन स एव धातुः सुवर्णः भूत्वा तत्सदृशः प्रकाशते।

ਤੈਸੇ ਆਨ ਦੇਵ ਸੇਵ ਮਿਟਤ ਨਹੀ ਕੁਟੇਵ ਸਤਿਗੁਰ ਦੇਵ ਸੇਵ ਭੈਜਲ ਤਰਤ ਹੈ ।
तैसे आन देव सेव मिटत नही कुटेव सतिगुर देव सेव भैजल तरत है ।

तथा अन्यदेवदेवसेवा बहुजन्मानां अहङ्कारस्य कण्ठं नाशयितुं न शक्नोति। परन्तु परावर्तितस्य सत्यगुरुस्य सफला सेवा लौकिकसागरं पारं करोति।

ਗੁਰਮੁਖਿ ਸੁਖਫਲ ਮਹਾਤਮ ਅਗਾਧਿ ਬੋਧ ਨੇਤ ਨੇਤ ਨੇਤ ਨਮੋ ਨਮੋ ਉਚਰਤ ਹੈ ।੪੮੯।
गुरमुखि सुखफल महातम अगाधि बोध नेत नेत नेत नमो नमो उचरत है ।४८९।

सच्चे गुरु धन्य नाम सिमरन के महत्व एवं आनन्द व्याख्यान परे। अत एव सर्वे तं प्रार्थयन्ति नमन्ति च मुहुर्मुहुः-न एतत्, न एतत् न इदमपि। (४८९) ९.