कवित सवैय भाई गुरुदासः

पुटः - 99


ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਪੂਰਨ ਸਰਬਮਈ ਪੂਰਨ ਕ੍ਰਿਪਾ ਕੈ ਪਰਪੂਰਨ ਕੈ ਜਾਨੀਐ ।
पूरन ब्रहम गुर पूरन सरबमई पूरन क्रिपा कै परपूरन कै जानीऐ ।

गुरुधन्यः सिक्खः परमेश्वरस्य प्रकटीकरणस्य सम्पूर्णगुरुस्य सम्पूर्णोपकारेन दयालुतया च ईश्वरस्य सार्वत्रिकसान्निध्यं साक्षात्करोति।

ਦਰਸ ਧਿਆਨ ਲਿਵ ਏਕ ਅਉ ਅਨੇਕ ਮੇਕ ਸਬਦ ਬਿਬੇਕ ਟੇਕ ਏਕੈ ਉਰ ਆਨੀਐ ।
दरस धिआन लिव एक अउ अनेक मेक सबद बिबेक टेक एकै उर आनीऐ ।

सच्चिगुरुरूपेण मनः अवशोष्य गुरुशिक्षायाः चिन्तनेन च सिक्खः तं ईश्वरं स्वहृदये स्थापयति यः एकः सर्वेषु वर्तमानः च अस्ति।

ਦ੍ਰਿਸਟਿ ਦਰਸ ਅਰੁ ਸਬਦ ਸੁਰਤਿ ਮਿਲਿ ਪੇਖਤਾ ਬਕਤਾ ਸ੍ਰੋਤਾ ਏਕੈ ਪਹਿਚਾਨੀਐ ।
द्रिसटि दरस अरु सबद सुरति मिलि पेखता बकता स्रोता एकै पहिचानीऐ ।

नेत्रदृष्टिं सतगुरुस्य दर्शने स्थापयित्वा गुरुवाक्यानां शब्देन कर्णयोः धुनिं कृत्वा आज्ञाकारी भक्तः सिक्खः तं वक्ता, श्रोता, प्रेक्षकः च इति गणयति।

ਸੂਖਮ ਸਥੂਲ ਮੂਲ ਗੁਪਤ ਪ੍ਰਗਟ ਠਟ ਨਟ ਵਟ ਸਿਮਰਨ ਮੰਤ੍ਰ ਮਨੁ ਮਾਨੀਐ ।੯੯।
सूखम सथूल मूल गुपत प्रगट ठट नट वट सिमरन मंत्र मनु मानीऐ ।९९।

दृश्य-अदृश्य-विस्तारस्य कारणं यः ईश्वरः, यः कर्तृत्वेन च यंत्रत्वेन च जगतः क्रीडां क्रीडति, गुरुस्य भक्तस्य सिक्खस्य मनः गुरुस्य वचनेषु उपदेशेषु च मग्नः भवति। (९९) ९.