शर्करा, शर्करा इति उक्त्वा मुखे शर्करायाः मधुरस्वादः न अनुभूयते । यावत् शर्करा जिह्वायां न स्थाप्यते तावत् तस्याः रसं न अनुभूयते ।
दीप इति कृष्णरात्रौ दीपः अन्धकारं न हरति यावत् दीपः प्रज्वलितः न भवति।
केवलं गियन् (ज्ञानम्) इति पुनः पुनः उक्त्वा ज्ञानं प्राप्तुं न शक्यते। तस्य नाम हृदये निवेश्य एव प्राप्तुं शक्यते ।
तथैव केवलं पुनः पुनः सत्यगुरुस्य दर्शनं याच्य सत्यगुरुचिन्तनं प्राप्तुं न शक्यते। एतत् तदा एव सम्भवति यदा सच्चिगुरुदृष्टेः प्रचण्डकामना आत्मापर्यन्तं मग्नः भवति। (५४२) ९.