कवित सवैय भाई गुरुदासः

पुटः - 542


ਜੈਸੇ ਖਾਂਡ ਖਾਂਡ ਕਹੈ ਮੁਖਿ ਨਹੀ ਮੀਠਾ ਹੋਇ ਜਬ ਲਗ ਜੀਭ ਸ੍ਵਾਦ ਖਾਂਡੁ ਨਹੀਂ ਖਾਈਐ ।
जैसे खांड खांड कहै मुखि नही मीठा होइ जब लग जीभ स्वाद खांडु नहीं खाईऐ ।

शर्करा, शर्करा इति उक्त्वा मुखे शर्करायाः मधुरस्वादः न अनुभूयते । यावत् शर्करा जिह्वायां न स्थाप्यते तावत् तस्याः रसं न अनुभूयते ।

ਜੈਸੇ ਰਾਤ ਅੰਧੇਰੀ ਮੈ ਦੀਪਕ ਦੀਪਕ ਕਹੈ ਤਿਮਰ ਨ ਜਾਈ ਜਬ ਲਗ ਨ ਜਰਾਈਐ ।
जैसे रात अंधेरी मै दीपक दीपक कहै तिमर न जाई जब लग न जराईऐ ।

दीप इति कृष्णरात्रौ दीपः अन्धकारं न हरति यावत् दीपः प्रज्वलितः न भवति।

ਜੈਸੇ ਗਿਆਨ ਗਿਆਨ ਕਹੈ ਗਿਆਨ ਹੂੰ ਨ ਹੋਤ ਕਛੁ ਜਬ ਲਗੁ ਗੁਰ ਗਿਆਨ ਅੰਤਰਿ ਨ ਪਾਈਐ ।
जैसे गिआन गिआन कहै गिआन हूं न होत कछु जब लगु गुर गिआन अंतरि न पाईऐ ।

केवलं गियन् (ज्ञानम्) इति पुनः पुनः उक्त्वा ज्ञानं प्राप्तुं न शक्यते। तस्य नाम हृदये निवेश्य एव प्राप्तुं शक्यते ।

ਤੈਸੇ ਗੁਰ ਧਿਆਨ ਕਹੈ ਗੁਰ ਧਿਆਨ ਹੂ ਨ ਪਾਵਤ ਜਬ ਲਗੁ ਗੁਰ ਦਰਸ ਜਾਇ ਨ ਸਮਾਈਐ ।੫੪੨।
तैसे गुर धिआन कहै गुर धिआन हू न पावत जब लगु गुर दरस जाइ न समाईऐ ।५४२।

तथैव केवलं पुनः पुनः सत्यगुरुस्य दर्शनं याच्य सत्यगुरुचिन्तनं प्राप्तुं न शक्यते। एतत् तदा एव सम्भवति यदा सच्चिगुरुदृष्टेः प्रचण्डकामना आत्मापर्यन्तं मग्नः भवति। (५४२) ९.