कवित सवैय भाई गुरुदासः

पुटः - 463


ਮਾਨਸਰ ਤਿਆਗਿ ਆਨ ਸਰ ਜਾਇ ਬੈਠੇ ਹੰਸੁ ਖਾਇ ਜਲ ਜੰਤ ਹੰਸ ਬੰਸਹਿ ਲਜਾਵਈ ।
मानसर तिआगि आन सर जाइ बैठे हंसु खाइ जल जंत हंस बंसहि लजावई ।

यदि हंसः मन्सरोवरसरोवरं त्यक्त्वा तडागे निवसति, तडागात् बगुला इव जीवान् खादितुम् आरभते तर्हि सः हंसजातिं लज्जयिष्यति ।

ਸਲਿਲ ਬਿਛੋਹ ਭਏ ਜੀਅਤ ਰਹੈ ਜਉ ਮੀਨ ਕਪਟ ਸਨੇਹ ਕੈ ਸਨੇਹੀ ਨ ਕਹਾਵਈ ।
सलिल बिछोह भए जीअत रहै जउ मीन कपट सनेह कै सनेही न कहावई ।

यदि मत्स्यः जलाद् बहिः जीवति तर्हि तस्य जलप्रेम मिथ्या इति गण्यते, जलप्रियः इति न उच्यते ।

ਬਿਨੁ ਘਨ ਬੂੰਦ ਜਉ ਅਨਤ ਜਲ ਪਾਨ ਕਰੈ ਚਾਤ੍ਰਿਕ ਸੰਤਾਨ ਬਿਖੈ ਲਛਨੁ ਲਗਾਵਈ ।
बिनु घन बूंद जउ अनत जल पान करै चात्रिक संतान बिखै लछनु लगावई ।

यदि वर्षपक्षी स्वातिबिन्दुव्यतिरिक्तेन जलबिन्दुना स्वस्य तृष्णां तृप्तं करोति तर्हि सः स्वपरिवारस्य कलङ्कं करोति स्म ।

ਚਰਨ ਕਮਲ ਅਲਿ ਗੁਰਸਿਖ ਮੋਖ ਹੁਇ ਆਨ ਦੇਵ ਸੇਵਕ ਹੁਇ ਮੁਕਤਿ ਨ ਪਾਵਈ ।੪੬੩।
चरन कमल अलि गुरसिख मोख हुइ आन देव सेवक हुइ मुकति न पावई ।४६३।

सत्यगुरुस्य भक्तः शिष्यः सच्चिगुरुस्य उपदेशं प्रवचनं करोति मुक्तिं च प्राप्नोति। यः तु शिष्यः सच्चिगुरुप्रेमं त्यक्त्वा अन्यदेवानां, आत्म.-कृतानां साधूनां, ऋषीनां च पुरतः प्रणामं कृत्वा तान् पूजयति; गुरुणा सह तस्य प्रेम अस्ति