यदि हंसः मन्सरोवरसरोवरं त्यक्त्वा तडागे निवसति, तडागात् बगुला इव जीवान् खादितुम् आरभते तर्हि सः हंसजातिं लज्जयिष्यति ।
यदि मत्स्यः जलाद् बहिः जीवति तर्हि तस्य जलप्रेम मिथ्या इति गण्यते, जलप्रियः इति न उच्यते ।
यदि वर्षपक्षी स्वातिबिन्दुव्यतिरिक्तेन जलबिन्दुना स्वस्य तृष्णां तृप्तं करोति तर्हि सः स्वपरिवारस्य कलङ्कं करोति स्म ।
सत्यगुरुस्य भक्तः शिष्यः सच्चिगुरुस्य उपदेशं प्रवचनं करोति मुक्तिं च प्राप्नोति। यः तु शिष्यः सच्चिगुरुप्रेमं त्यक्त्वा अन्यदेवानां, आत्म.-कृतानां साधूनां, ऋषीनां च पुरतः प्रणामं कृत्वा तान् पूजयति; गुरुणा सह तस्य प्रेम अस्ति