वर्षाकाले मौक्तिकानि अश्मपातानि च । समानरूपत्वात् मुक्ता सत्कर्तृत्वं मन्यते अश्मपातः तु क्षतिं जनयति ।
अश्मपातः सस्यादिवनस्पतिनाशयति/क्षतिं करोति, मुक्ता तु तस्य सौन्दर्यस्य, तेजस्वीरूपस्य च प्रशंसा भवति ।
प्रकृत्या हानिकारकत्वात् अश्मपातः किञ्चित्कालं यावत् द्रवति, सत्कर्तृमौक्तिकं तु स्थिरं तिष्ठति ।
तथैव दुष्टानां/दुष्टानां सद्गुणिनां च सङ्गमस्य प्रभावः। सच्चिगुरुस्य उपदेशेन प्राप्ता परा प्रज्ञा आधारप्रज्ञायाः कारणात् दूषितबुद्ध्या च न गोपयितुं शक्यते। (१६३) ९.