कवित सवैय भाई गुरुदासः

पुटः - 163


ਬਰਖਾ ਸੰਜੋਗ ਮੁਕਤਾਹਲ ਓਰਾ ਪ੍ਰਗਾਸ ਪਰਉਪਕਾਰ ਅਉ ਬਿਕਾਰੀ ਤਉ ਕਹਾਵਈ ।
बरखा संजोग मुकताहल ओरा प्रगास परउपकार अउ बिकारी तउ कहावई ।

वर्षाकाले मौक्तिकानि अश्मपातानि च । समानरूपत्वात् मुक्ता सत्कर्तृत्वं मन्यते अश्मपातः तु क्षतिं जनयति ।

ਓਰਾ ਬਰਖਤ ਜੈਸੇ ਧਾਨ ਪਾਸ ਕੋ ਬਿਨਾਸੁ ਮੁਕਤਾ ਅਨੂਪ ਰੂਪ ਸਭਾ ਸੋਭਾ ਪਾਵਈ ।
ओरा बरखत जैसे धान पास को बिनासु मुकता अनूप रूप सभा सोभा पावई ।

अश्मपातः सस्यादिवनस्पतिनाशयति/क्षतिं करोति, मुक्ता तु तस्य सौन्दर्यस्य, तेजस्वीरूपस्य च प्रशंसा भवति ।

ਓਰਾ ਤਉ ਬਿਕਾਰ ਧਾਰਿ ਦੇਖਤ ਬਿਲਾਇ ਜਾਇ ਪਰਉਪਕਾਰ ਮੁਕਤਾ ਜਿਉ ਠਹਿਰਾਵਈ ।
ओरा तउ बिकार धारि देखत बिलाइ जाइ परउपकार मुकता जिउ ठहिरावई ।

प्रकृत्या हानिकारकत्वात् अश्मपातः किञ्चित्कालं यावत् द्रवति, सत्कर्तृमौक्तिकं तु स्थिरं तिष्ठति ।

ਤੈਸੇ ਹੀ ਅਸਾਧ ਸਾਧ ਸੰਗਤਿ ਸੁਭਾਵ ਗਤਿ ਗੁਰਮਤਿ ਦੁਰਮਤਿ ਦੁਰੈ ਨ ਦੁਰਾਵਈ ।੧੬੩।
तैसे ही असाध साध संगति सुभाव गति गुरमति दुरमति दुरै न दुरावई ।१६३।

तथैव दुष्टानां/दुष्टानां सद्गुणिनां च सङ्गमस्य प्रभावः। सच्चिगुरुस्य उपदेशेन प्राप्ता परा प्रज्ञा आधारप्रज्ञायाः कारणात् दूषितबुद्ध्या च न गोपयितुं शक्यते। (१६३) ९.