कवित सवैय भाई गुरुदासः

पुटः - 130


ਕੋਟਨਿ ਕੋਟਾਨਿ ਮਿਸਟਾਨਿ ਪਾਨ ਸੁਧਾ ਰਸ ਪੁਜਸਿ ਨ ਸਾਧ ਮੁਖ ਮਧੁਰ ਬਚਨ ਕਉ ।
कोटनि कोटानि मिसटानि पान सुधा रस पुजसि न साध मुख मधुर बचन कउ ।

मधुरस्वाद इव अमृतस्य असंख्याता भक्ष्याणि साधुभिः उक्तैः मधुरवचनैः सह कुत्रापि न समाः ।

ਸੀਤਲ ਸੁਗੰਧ ਚੰਦ ਚੰਦਨ ਕੋਟਾਨਿ ਕੋਟਿ ਪੁਜਸਿ ਨ ਸਾਧ ਮਤਿ ਨਿਮ੍ਰਤਾ ਸਚਨ ਕਉ ।
सीतल सुगंध चंद चंदन कोटानि कोटि पुजसि न साध मति निम्रता सचन कउ ।

कोटिचन्द्राणां शान्तिः शीतलता च कोटिचन्दनवृक्षाणां सुगन्धः च गुरुसन्तसिक्खानां विनयस्य पट्टिका अपि न भवितुम् अर्हति।

ਕੋਟਨਿ ਕੋਟਾਨਿ ਕਾਮਧੇਨ ਅਉ ਕਲਪਤਰ ਪੁਜਸਿ ਨ ਕਿੰਚਤ ਕਟਾਛ ਕੇ ਰਚਨ ਕਉ ।
कोटनि कोटानि कामधेन अउ कलपतर पुजसि न किंचत कटाछ के रचन कउ ।

नामस्य नित्यं ध्यानस्य फलस्वरूपं सच्चिदानन्दगुरुस्य किञ्चित् अनुग्रहस्य दयालुतायाः च दृष्टिः, कोटि-कोटि-स्वर्ग-गवः (कामधेनुः) सर्व-प्रदान-वृक्षः (कालप-बृच्छः) च सह तुलनीया न भवति।

ਸਰਬ ਨਿਧਾਨ ਫਲ ਸਕਲ ਕੋਟਾਨਿ ਕੋਟਿ ਪੁਜਸਿ ਨ ਪਰਉਪਕਾਰ ਕੇ ਖਚਨ ਖਉ ।੧੩੦।
सरब निधान फल सकल कोटानि कोटि पुजसि न परउपकार के खचन खउ ।१३०।

सर्वे निधिः श्रमफलं च कोटिगुणं कृत्वा अपि गुरुसिक्खानां परोपकारं कर्तुं न शक्नुवन्ति। (१३०) ९.