मधुरस्वाद इव अमृतस्य असंख्याता भक्ष्याणि साधुभिः उक्तैः मधुरवचनैः सह कुत्रापि न समाः ।
कोटिचन्द्राणां शान्तिः शीतलता च कोटिचन्दनवृक्षाणां सुगन्धः च गुरुसन्तसिक्खानां विनयस्य पट्टिका अपि न भवितुम् अर्हति।
नामस्य नित्यं ध्यानस्य फलस्वरूपं सच्चिदानन्दगुरुस्य किञ्चित् अनुग्रहस्य दयालुतायाः च दृष्टिः, कोटि-कोटि-स्वर्ग-गवः (कामधेनुः) सर्व-प्रदान-वृक्षः (कालप-बृच्छः) च सह तुलनीया न भवति।
सर्वे निधिः श्रमफलं च कोटिगुणं कृत्वा अपि गुरुसिक्खानां परोपकारं कर्तुं न शक्नुवन्ति। (१३०) ९.