कवित सवैय भाई गुरुदासः

पुटः - 462


ਪੂਰਨ ਬ੍ਰਹਮ ਸਮਸਰਿ ਦੁਤੀਆ ਨਾਸਤਿ ਪ੍ਰਤਿਮਾ ਅਨੇਕ ਹੋਇ ਕੈਸੇ ਬਨਿ ਆਵਈ ।
पूरन ब्रहम समसरि दुतीआ नासति प्रतिमा अनेक होइ कैसे बनि आवई ।

यदा सिद्धः प्रभुः सर्वेषु सर्वथा प्रकटितः भवति, तस्य सदृशः कोऽपि नास्ति, तदा तस्य असंख्यरूपाः कथं मन्दिरेषु कृत्वा स्थापिताः भवेयुः।

ਘਟਿ ਘਟਿ ਪੂਰਨ ਬ੍ਰਹਮ ਦੇਖੈ ਸੁਨੈ ਬੋਲੈ ਪ੍ਰਤਿਮਾ ਮੈ ਕਾਹੇ ਨ ਪ੍ਰਗਟਿ ਹੁਇ ਦਿਖਾਵਈ ।
घटि घटि पूरन ब्रहम देखै सुनै बोलै प्रतिमा मै काहे न प्रगटि हुइ दिखावई ।

यदा स्वयं सर्वेषु व्याप्तः, तदा स्वयं शृणोति, वदति, पश्यति च, तर्हि मन्दिरमूर्तिषु वदन् शृण्वन् पश्यन् च किमर्थं न दृश्यते?

ਘਰ ਘਰ ਘਰਨਿ ਅਨੇਕ ਏਕ ਰੂਪ ਹੁਤੇ ਪ੍ਰਤਿਮਾ ਸਕਲ ਦੇਵ ਸਥਲ ਹੁਇ ਨ ਸੁਹਾਵਈ ।
घर घर घरनि अनेक एक रूप हुते प्रतिमा सकल देव सथल हुइ न सुहावई ।

प्रत्येकं गृहे बहुरूपाः परन्तु समानसामग्रीनिर्मितानि पात्राणि सन्ति । तद्द्रव्यवत् सर्वेषु विद्यते ज्योतिः तेजस्वी । किन्तु नानामन्दिरेषु स्थापितासु मूर्तिषु सा कान्तिः पूर्णवैभवेन किमर्थं न दृश्यते ?

ਸਤਿਗੁਰ ਪੂਰਨ ਬ੍ਰਹਮ ਸਾਵਧਾਨ ਸੋਈ ਏਕ ਜੋਤਿ ਮੂਰਤਿ ਜੁਗਲ ਹੁਇ ਪੁਜਾਵਈ ।੪੬੨।
सतिगुर पूरन ब्रहम सावधान सोई एक जोति मूरति जुगल हुइ पुजावई ।४६२।

सच्चो गुरुः पूर्णस्य सिद्धस्य च भगवतः मूर्तरूपः, प्रकाशः ब्रह्मरूपेण पारमार्थिकरूपेण च विद्यते। स एव तेजस्वी भगवान् सच्चिगुरुरूपेण आत्मानं पूजयति। (४६२) ९.