यदा सिद्धः प्रभुः सर्वेषु सर्वथा प्रकटितः भवति, तस्य सदृशः कोऽपि नास्ति, तदा तस्य असंख्यरूपाः कथं मन्दिरेषु कृत्वा स्थापिताः भवेयुः।
यदा स्वयं सर्वेषु व्याप्तः, तदा स्वयं शृणोति, वदति, पश्यति च, तर्हि मन्दिरमूर्तिषु वदन् शृण्वन् पश्यन् च किमर्थं न दृश्यते?
प्रत्येकं गृहे बहुरूपाः परन्तु समानसामग्रीनिर्मितानि पात्राणि सन्ति । तद्द्रव्यवत् सर्वेषु विद्यते ज्योतिः तेजस्वी । किन्तु नानामन्दिरेषु स्थापितासु मूर्तिषु सा कान्तिः पूर्णवैभवेन किमर्थं न दृश्यते ?
सच्चो गुरुः पूर्णस्य सिद्धस्य च भगवतः मूर्तरूपः, प्रकाशः ब्रह्मरूपेण पारमार्थिकरूपेण च विद्यते। स एव तेजस्वी भगवान् सच्चिगुरुरूपेण आत्मानं पूजयति। (४६२) ९.