यदि बगुला मन्सारोवर-सरोवरं नीतः भवति तर्हि सः अमूल्य-मौक्तिकानां स्थाने केवलं लघु-मत्स्यान् एव उद्धृत्य भविष्यति ।
यदि लीचः गोस्तनयोः उपरि स्थापितः तर्हि सः दुग्धं न दुग्धं करिष्यति अपितु स्वस्य क्षुधातृप्त्यर्थं रक्तं चूषयिष्यति ।
मक्षिका सुगन्धितवस्तुनि स्थापिता तत्र न तिष्ठति किन्तु यत्र मलिनता दुर्गन्धः च तत्र त्वरया प्राप्नोति ।
यथा गजः शुचिजले स्नानं कृत्वा शिरसि रजः प्रोक्षयति तथा साधुनिन्दकानाम् सत्यार्यजनसङ्गं न रोचते । (३३२) ९.