कवित सवैय भाई गुरुदासः

पुटः - 332


ਮਾਨਸਰ ਪਰ ਜਉ ਬੈਠਾਈਐ ਲੇ ਜਾਇ ਬਗ ਮੁਕਤਾ ਅਮੋਲ ਤਜਿ ਮੀਠ ਬੀਨਿ ਖਾਤ ਹੈ ।
मानसर पर जउ बैठाईऐ ले जाइ बग मुकता अमोल तजि मीठ बीनि खात है ।

यदि बगुला मन्सारोवर-सरोवरं नीतः भवति तर्हि सः अमूल्य-मौक्तिकानां स्थाने केवलं लघु-मत्स्यान् एव उद्धृत्य भविष्यति ।

ਅਸਥਨ ਪਾਨ ਕਰਬੇ ਕਉ ਜਉ ਲਗਾਈਐ ਜੋਕ ਪੀਅਤ ਨ ਪੈ ਲੈ ਲੋਹੂ ਅਚਏ ਅਘਾਤ ਹੈ ।
असथन पान करबे कउ जउ लगाईऐ जोक पीअत न पै लै लोहू अचए अघात है ।

यदि लीचः गोस्तनयोः उपरि स्थापितः तर्हि सः दुग्धं न दुग्धं करिष्यति अपितु स्वस्य क्षुधातृप्त्यर्थं रक्तं चूषयिष्यति ।

ਪਰਮ ਸੁਗੰਧ ਪਰਿ ਮਾਖੀ ਨ ਰਹਤ ਰਾਖੀ ਮਹਾ ਦੁਰਗੰਧ ਪਰਿ ਬੇਗਿ ਚਲਿ ਜਾਤ ਹੈ ।
परम सुगंध परि माखी न रहत राखी महा दुरगंध परि बेगि चलि जात है ।

मक्षिका सुगन्धितवस्तुनि स्थापिता तत्र न तिष्ठति किन्तु यत्र मलिनता दुर्गन्धः च तत्र त्वरया प्राप्नोति ।

ਜੈਸੇ ਗਜ ਮਜਨ ਕੇ ਡਾਰਤ ਹੈ ਛਾਰੁ ਸਿਰਿ ਸੰਤਨ ਕੈ ਦੋਖੀ ਸੰਤ ਸੰਗੁ ਨ ਸੁਹਾਤ ਹੈ ।੩੩੨।
जैसे गज मजन के डारत है छारु सिरि संतन कै दोखी संत संगु न सुहात है ।३३२।

यथा गजः शुचिजले स्नानं कृत्वा शिरसि रजः प्रोक्षयति तथा साधुनिन्दकानाम् सत्यार्यजनसङ्गं न रोचते । (३३२) ९.