कवित सवैय भाई गुरुदासः

पुटः - 197


ਚਾਰ ਕੁੰਟ ਸਾਤ ਦੀਪ ਮੈ ਨ ਨਵ ਖੰਡ ਬਿਖੈ ਦਹਿ ਦਿਸ ਦੇਖੀਐ ਨ ਬਨ ਗ੍ਰਿਹ ਜਾਨੀਐ ।
चार कुंट सात दीप मै न नव खंड बिखै दहि दिस देखीऐ न बन ग्रिह जानीऐ ।

सत्यगुरुभक्तानां च संयोगस्य महिमा चतुर्दिक्षु सप्तसमुद्रेषु सर्वेषु वनेषु नवप्रदेशेषु च ज्ञातुं वा अनुमानितुं वा न शक्यते।

ਲੋਗ ਬੇਦ ਗਿਆਨ ਉਨਮਾਨ ਕੈ ਨ ਦੇਖਿਓ ਸੁਨਿਓ ਸੁਰਗ ਪਇਆਲ ਮ੍ਰਿਤ ਮੰਡਲ ਨ ਮਾਨੀਐ ।
लोग बेद गिआन उनमान कै न देखिओ सुनिओ सुरग पइआल म्रित मंडल न मानीऐ ।

एतत् भव्यं न श्रुतं न पठितं च वेदज्ञानविद्वान् । स्वर्गेषु, अधः प्रदेशेषु, न च लौकिकप्रदेशेषु विद्यते इति विश्वासः ।

ਭੂਤ ਅਉ ਭਵਿਖ ਨ ਬਰਤਮਾਨ ਚਾਰੋ ਜੁਗ ਚਤੁਰ ਬਰਨ ਖਟ ਦਰਸ ਨ ਧਿਆਨੀਐ ।
भूत अउ भविख न बरतमान चारो जुग चतुर बरन खट दरस न धिआनीऐ ।

समाजस्य चतुर्षु युगेषु, त्रिषु कालेषु, चतुर्षु खण्डेषु, षट् दार्शनिकशास्त्रेषु अपि न प्रतीतुं शक्यते।

ਗੁਰਸਿਖ ਸੰਗਤਿ ਮਿਲਾਪ ਕੋ ਪ੍ਰਤਾਪ ਜੈਸੇ ਤੈਸੋ ਅਉਰ ਠਉਰ ਸੁਨੀਐ ਨ ਪਹਿਚਾਨੀਐ ।੧੯੭।
गुरसिख संगति मिलाप को प्रताप जैसे तैसो अउर ठउर सुनीऐ न पहिचानीऐ ।१९७।

सत्यगुरुस्य तस्य सिक्खानां च संयोगः एतावत् अवर्णनीयः अद्भुतः च यत् एतादृशी अवस्था अन्यत्र न श्रूयते न च दृश्यते। (१९७) ९.