सत्यगुरुभक्तानां च संयोगस्य महिमा चतुर्दिक्षु सप्तसमुद्रेषु सर्वेषु वनेषु नवप्रदेशेषु च ज्ञातुं वा अनुमानितुं वा न शक्यते।
एतत् भव्यं न श्रुतं न पठितं च वेदज्ञानविद्वान् । स्वर्गेषु, अधः प्रदेशेषु, न च लौकिकप्रदेशेषु विद्यते इति विश्वासः ।
समाजस्य चतुर्षु युगेषु, त्रिषु कालेषु, चतुर्षु खण्डेषु, षट् दार्शनिकशास्त्रेषु अपि न प्रतीतुं शक्यते।
सत्यगुरुस्य तस्य सिक्खानां च संयोगः एतावत् अवर्णनीयः अद्भुतः च यत् एतादृशी अवस्था अन्यत्र न श्रूयते न च दृश्यते। (१९७) ९.