कवित सवैय भाई गुरुदासः

पुटः - 249


ਚਰਨ ਕਮਲ ਸਰਨਿ ਗੁਰ ਕੰਚਨ ਭਏ ਮਨੂਰ ਕੰਚਨ ਪਾਰਸ ਭਏ ਪਾਰਸ ਪਰਸ ਕੈ ।
चरन कमल सरनि गुर कंचन भए मनूर कंचन पारस भए पारस परस कै ।

सच्चिगुरुस्य पादकमलसदृशे नाम सिमरनस्य दार्शनिकं पाषाणसदृशं कलां प्राप्य लोहस्लडसदृशाः प्रजाः उज्ज्वलं दीप्तिमत्सुवर्णं परिणमन्ति। ते सच्च गुरु इव भवन्ति।

ਬਾਇਸ ਭਏ ਹੈ ਹੰਸ ਹੰਸ ਤੇ ਪਰਮਹੰਸ ਚਰਨ ਕਮਲ ਚਰਨਾਮ੍ਰਤ ਸੁਰਸ ਕੈ ।
बाइस भए है हंस हंस ते परमहंस चरन कमल चरनाम्रत सुरस कै ।

सत्यगुरुपादैः सह अमृतसदृशं संयोगं भोक्त्वा काकसदृशाः नीचजनाः अपि हंसवत् बुद्धिमन्तः तर्कशीलाः च भवन्ति, ततः बुद्धिमान् परमबुद्धिं प्राप्नुवन्ति।

ਸੇਬਲ ਸਕਲ ਫਲ ਸਕਲ ਸੁਗੰਧ ਬਾਸੁ ਸੂਕਰੀ ਸੈ ਕਾਮਧੇਨ ਕਰੁਨਾ ਬਰਸ ਕੈ ।
सेबल सकल फल सकल सुगंध बासु सूकरी सै कामधेन करुना बरस कै ।

सच्चे गुरवस्य आशीर्वादेन क्षौमकर्पासवृक्षसदृशस्य वञ्चकस्य जीवनं फलप्रदं भवति। वेणुसदृशः अहंकारी विनयेन वशीभावेन च सुगन्धितः भवति। दूषितबुद्ध्या मलभक्षकशूकरात् सः दयालुः भवति-

ਸ੍ਰੀ ਗੁਰ ਚਰਨ ਰਜੁ ਮਹਿਮਾ ਅਗਾਧ ਬੋਧ ਲੋਗ ਬੇਦ ਗਿਆਨ ਕੋਟਿ ਬਿਸਮ ਨਮਸ ਕੈ ।੨੪੯।
स्री गुर चरन रजु महिमा अगाध बोध लोग बेद गिआन कोटि बिसम नमस कै ।२४९।

सतगुरुपादकमलस्य रजः भव्यतां ज्ञातुं सुदुष्करम्। कोटिकोटिविस्मयं वेदविद्याः अपि विस्मिताः भवन्ति, तादृशं ज्ञानं पुरतः प्रणमन्ति च। (२४९) ९.