सच्चिगुरुस्य पादकमलसदृशे नाम सिमरनस्य दार्शनिकं पाषाणसदृशं कलां प्राप्य लोहस्लडसदृशाः प्रजाः उज्ज्वलं दीप्तिमत्सुवर्णं परिणमन्ति। ते सच्च गुरु इव भवन्ति।
सत्यगुरुपादैः सह अमृतसदृशं संयोगं भोक्त्वा काकसदृशाः नीचजनाः अपि हंसवत् बुद्धिमन्तः तर्कशीलाः च भवन्ति, ततः बुद्धिमान् परमबुद्धिं प्राप्नुवन्ति।
सच्चे गुरवस्य आशीर्वादेन क्षौमकर्पासवृक्षसदृशस्य वञ्चकस्य जीवनं फलप्रदं भवति। वेणुसदृशः अहंकारी विनयेन वशीभावेन च सुगन्धितः भवति। दूषितबुद्ध्या मलभक्षकशूकरात् सः दयालुः भवति-
सतगुरुपादकमलस्य रजः भव्यतां ज्ञातुं सुदुष्करम्। कोटिकोटिविस्मयं वेदविद्याः अपि विस्मिताः भवन्ति, तादृशं ज्ञानं पुरतः प्रणमन्ति च। (२४९) ९.