गुरुचेतनाः गुरुशिक्षां हृदये अवशोषयन्ति। ते भगवते परमं भक्तिं प्रेम च अस्मिन् भयङ्के जगति धारयन्ति। ते प्रेमपूर्णपूजाविश्वासेन आनन्दस्य अवस्थायां तिष्ठन्ति, उत्साहेन जीवनं यापयन्ति च।
ईश्वरसदृशगुरुसंयोगस्य आनन्दं भोक्त्वा आध्यात्मिकरूपेण निष्क्रियतायाः अवस्थायां लीनाः सच्चगुरुतः नामस्य प्रेम्णः अमृतं प्राप्य तस्य अभ्यासे नित्यं मग्नाः भवन्ति।
शरणबलेन, ईश्वररूपसत्यगुरुतः प्राप्तं ज्ञानं तेषां चैतन्यः सर्वव्याप्तेश्वरे लीनः तिष्ठति। निर्दोषवियोगभावानां परमभूषणात् ते गौरवपूर्णाः ललिताः च दृश्यन्ते ।
तेषां अवस्था अद्वितीया विस्मयकारी च अस्ति । अस्मिन् आश्चर्यजनकस्थितौ ते शरीरस्य रसानाम् आकर्षणात् परं भवन्ति, आनन्दस्य पुष्पितावस्थायां च तिष्ठन्ति । (४२७) ९.