कवित सवैय भाई गुरुदासः

पुटः - 427


ਗੁਰ ਉਪਦੇਸ ਪਰਵੇਸ ਕਰਿ ਭੈ ਭਵਨ ਭਾਵਨੀ ਭਗਤਿ ਭਾਇ ਚਾਇ ਕੈ ਚਈਲੇ ਹੈ ।
गुर उपदेस परवेस करि भै भवन भावनी भगति भाइ चाइ कै चईले है ।

गुरुचेतनाः गुरुशिक्षां हृदये अवशोषयन्ति। ते भगवते परमं भक्तिं प्रेम च अस्मिन् भयङ्के जगति धारयन्ति। ते प्रेमपूर्णपूजाविश्वासेन आनन्दस्य अवस्थायां तिष्ठन्ति, उत्साहेन जीवनं यापयन्ति च।

ਸੰਗਮ ਸੰਜੋਗ ਭੋਗ ਸਹਜ ਸਮਾਧਿ ਸਾਧ ਪ੍ਰੇਮ ਰਸ ਅੰਮ੍ਰਿਤ ਕੈ ਰਸਕ ਰਸੀਲੇ ਹੈ ।
संगम संजोग भोग सहज समाधि साध प्रेम रस अंम्रित कै रसक रसीले है ।

ईश्वरसदृशगुरुसंयोगस्य आनन्दं भोक्त्वा आध्यात्मिकरूपेण निष्क्रियतायाः अवस्थायां लीनाः सच्चगुरुतः नामस्य प्रेम्णः अमृतं प्राप्य तस्य अभ्यासे नित्यं मग्नाः भवन्ति।

ਬ੍ਰਹਮ ਬਿਬੇਕ ਟੇਕ ਏਕ ਅਉ ਅਨੇਕ ਲਿਵ ਬਿਮਲ ਬੈਰਾਗ ਫਬਿ ਛਬਿ ਕੈ ਛਬੀਲੇ ਹੈ ।
ब्रहम बिबेक टेक एक अउ अनेक लिव बिमल बैराग फबि छबि कै छबीले है ।

शरणबलेन, ईश्वररूपसत्यगुरुतः प्राप्तं ज्ञानं तेषां चैतन्यः सर्वव्याप्तेश्वरे लीनः तिष्ठति। निर्दोषवियोगभावानां परमभूषणात् ते गौरवपूर्णाः ललिताः च दृश्यन्ते ।

ਪਰਮਦਭੁਤ ਗਤਿ ਅਤਿ ਅਸਚਰਜਮੈ ਬਿਸਮ ਬਿਦੇਹ ਉਨਮਨ ਉਨਮੀਲੇ ਹੈ ।੪੨੭।
परमदभुत गति अति असचरजमै बिसम बिदेह उनमन उनमीले है ।४२७।

तेषां अवस्था अद्वितीया विस्मयकारी च अस्ति । अस्मिन् आश्चर्यजनकस्थितौ ते शरीरस्य रसानाम् आकर्षणात् परं भवन्ति, आनन्दस्य पुष्पितावस्थायां च तिष्ठन्ति । (४२७) ९.