कवित सवैय भाई गुरुदासः

पुटः - 2


ਸੋਰਠਾ ।
सोरठा ।

सोरथः १.

ਅਬਿਗਤਿ ਅਲਖ ਅਭੇਵ ਅਗਮ ਅਪਾਰ ਅਨੰਤ ਗੁਰ ।
अबिगति अलख अभेव अगम अपार अनंत गुर ।

शाश्वतं अगोचरं निर्भयं च अप्राप्यम् असीमम् अनन्तम् अविद्या-तमस्य नाशकम्

ਸਤਿਗੁਰ ਨਾਨਕ ਦੇਵ ਪਾਰਬ੍ਰਹਮ ਪੂਰਨ ਬ੍ਰਹਮ ।੧।੨।
सतिगुर नानक देव पारब्रहम पूरन ब्रहम ।१।२।

वाहेगुरु (भगव) गुरु नानक देव रूपेण पारलौकिक निहितः।

ਦੋਹਰਾ ।
दोहरा ।

दोहरा : १.

ਅਗਮ ਅਪਾਰ ਅਨੰਤ ਗੁਰ ਅਬਿਗਤ ਅਲਖ ਅਭੇਵ ।
अगम अपार अनंत गुर अबिगत अलख अभेव ।

अविनाशी, वर्णनातिरिक्त, दुर्गम, असीम, अनन्त, अज्ञानतामनाशक अविनाशी ईश्वरस्य मूर्तरूपम्।

ਪਾਰਬ੍ਰਹਮ ਪੂਰਨ ਬ੍ਰਹਮ ਸਤਿਗੁਰ ਨਾਨਕ ਦੇਵ ।੨।੨।
पारब्रहम पूरन ब्रहम सतिगुर नानक देव ।२।२।

सतगुर (सत्य गुरु) नानक देव ईश्वर के अन्तर्निहित रूप।

ਛੰਦ ।
छंद ।

चन्त् : १.

ਸਤਿਗੁਰ ਨਾਨਕ ਦੇਵ ਦੇਵ ਦੇਵੀ ਸਭ ਧਿਆਵਹਿ ।
सतिगुर नानक देव देव देवी सभ धिआवहि ।

सच्चे गुरु गुरु नानक देव को चिंतन करते हैं सर्वे देवा देवी।

ਨਾਦ ਬਾਦ ਬਿਸਮਾਦ ਰਾਗ ਰਾਗਨਿ ਗੁਨ ਗਾਵਹਿ ।
नाद बाद बिसमाद राग रागनि गुन गावहि ।

ते स्वर्गवादकैः सह तस्य स्तुतिं आनन्दितसङ्गीतं उत्पादयन्तः वाद्ययन्त्राणां सङ्गतिं गायन्ति ।

ਸੁੰਨ ਸਮਾਧਿ ਅਗਾਧਿ ਸਾਧ ਸੰਗਤਿ ਸਪਰੰਪਰ ।
सुंन समाधि अगाधि साध संगति सपरंपर ।

तस्य सङ्गमे सन्ताः पवित्राः पुरुषाः (गुरुनानक) गहनध्यानेषु शून्यावस्थायां च गच्छन्ति,

ਅਬਿਗਤਿ ਅਲਖ ਅਭੇਵ ਅਗਮ ਅਗਮਿਤਿ ਅਪਰੰਪਰ ।੩।੨।
अबिगति अलख अभेव अगम अगमिति अपरंपर ।३।२।

शाश्वत-अगोचर-अनन्त-अभय-अगम्य-ेश्वरे (सत्गुरु) च लीनतां प्राप्नुत। (२) ९.