ईश्वरः तेषां सर्वेषां समर्थनं भवति ये किमपि आश्रयं विना सन्ति। तेषां शरणं भवति येषां पालनं कर्तुं कोऽपि नास्ति। अनाथानां सर्वेषां स्वामी । सः निराश्रयाणां दयायाः आश्रयः अस्ति।
अशक्तान् शरणं क्वचिदपि प्रयच्छति शरणं प्रयच्छति। निर्धनानाम् कृते तस्य नाम एव वास्तविकः निधिः अस्ति। अन्धानां कृते स एव चलनदण्डः। सः कृपणानाम् अपि स्वस्य दयालुतां वर्षयति।
कृतघ्नानां कृते सः एव तेषां आवश्यकतानां प्रदाता अस्ति । पापिनां पुण्यं करोति। सः पापिन् नरकग्नितः तारयति, दयालुः, दयालुः, परोपकारी, पालकः च चरित्रं तिष्ठति।
दुराचारनाशनं सर्वस्य सर्वगुप्तं कर्म जानाति। सः सहचरः सर्वेषु स्थूलेषु कृशेषु च स्थितौ तिष्ठति। दिव्यमृतं रममाणानां कृते तादृशः भगवन् अमृतनिधिः अस्ति। (३८७) ९.