कवित सवैय भाई गुरुदासः

पुटः - 387


ਨਿਰਾਧਾਰ ਕੋ ਅਧਾਰੁ ਆਸਰੋ ਨਿਰਾਸਨ ਕੋ ਨਾਥੁ ਹੈ ਅਨਾਥਨ ਕੋ ਦੀਨ ਕੋ ਦਇਆਲੁ ਹੈ ।
निराधार को अधारु आसरो निरासन को नाथु है अनाथन को दीन को दइआलु है ।

ईश्वरः तेषां सर्वेषां समर्थनं भवति ये किमपि आश्रयं विना सन्ति। तेषां शरणं भवति येषां पालनं कर्तुं कोऽपि नास्ति। अनाथानां सर्वेषां स्वामी । सः निराश्रयाणां दयायाः आश्रयः अस्ति।

ਅਸਰਨਿ ਸਰਨਿ ਅਉ ਨਿਰਧਨ ਕੋ ਹੈ ਧਨ ਟੇਕ ਅੰਧਰਨ ਕੀ ਅਉ ਕ੍ਰਿਪਨ ਕ੍ਰਿਪਾਲੁ ਹੈ ।
असरनि सरनि अउ निरधन को है धन टेक अंधरन की अउ क्रिपन क्रिपालु है ।

अशक्तान् शरणं क्वचिदपि प्रयच्छति शरणं प्रयच्छति। निर्धनानाम् कृते तस्य नाम एव वास्तविकः निधिः अस्ति। अन्धानां कृते स एव चलनदण्डः। सः कृपणानाम् अपि स्वस्य दयालुतां वर्षयति।

ਅਕ੍ਰਿਤਘਨ ਕੇ ਦਾਤਾਰ ਪਤਤਿ ਪਾਵਨ ਪ੍ਰਭ ਨਰਕ ਨਿਵਾਰਨ ਪ੍ਰਤਗਿਆ ਪ੍ਰਤਿਪਾਲੁ ਹੈ ।
अक्रितघन के दातार पतति पावन प्रभ नरक निवारन प्रतगिआ प्रतिपालु है ।

कृतघ्नानां कृते सः एव तेषां आवश्यकतानां प्रदाता अस्ति । पापिनां पुण्यं करोति। सः पापिन् नरकग्नितः तारयति, दयालुः, दयालुः, परोपकारी, पालकः च चरित्रं तिष्ठति।

ਅਵਗੁਨ ਹਰਨ ਕਰਨ ਕਰਤਗਿਆ ਸ੍ਵਾਮੀ ਸੰਗੀ ਸਰਬੰਗਿ ਰਸ ਰਸਕਿ ਰਸਾਲੁ ਹੈ ।੩੮੭।
अवगुन हरन करन करतगिआ स्वामी संगी सरबंगि रस रसकि रसालु है ।३८७।

दुराचारनाशनं सर्वस्य सर्वगुप्तं कर्म जानाति। सः सहचरः सर्वेषु स्थूलेषु कृशेषु च स्थितौ तिष्ठति। दिव्यमृतं रममाणानां कृते तादृशः भगवन् अमृतनिधिः अस्ति। (३८७) ९.