कवित सवैय भाई गुरुदासः

पुटः - 34


ਦੁਰਮਤਿ ਮੇਟਿ ਗੁਰਮਤਿ ਹਿਰਦੈ ਪ੍ਰਗਾਸੀ ਖੋਏ ਹੈ ਅਗਿਆਨ ਜਾਨੇ ਬ੍ਰਹਮ ਗਿਆਨ ਹੈ ।
दुरमति मेटि गुरमति हिरदै प्रगासी खोए है अगिआन जाने ब्रहम गिआन है ।

यदा शिष्यः स्वगुरुं मिलति, सः च परिश्रमं करोति, स्वस्य उपदेशेषु च परिश्रमं करोति तदा सः नीचबुद्धेः मुक्तिं प्राप्नोति, तस्मै दिव्यबुद्धिः च प्रकाशिता भवति। अविद्यां प्रक्षिप्य ज्ञानं लभते |

ਦਰਸ ਧਿਆਨ ਆਨ ਧਿਆਨ ਬਿਸਮਰਨ ਕੈ ਸਬਦ ਸੁਰਤਿ ਮੋਨਿ ਬ੍ਰਤ ਪਰਵਾਨੇ ਹੈ ।
दरस धिआन आन धिआन बिसमरन कै सबद सुरति मोनि ब्रत परवाने है ।

सच्चिगुरुस्य दर्शनेन मनः केन्द्रीकृत्य च लौकिकसुखेभ्यः ध्यानं विहाय दिव्यवचनं स्वचेतनायां समाहितं कृत्वा अन्येभ्यः सर्वेभ्यः आकर्षणेभ्यः मनः निमीलति।

ਪ੍ਰੇਮ ਰਸ ਰਸਿਕ ਹੁੋਇ ਅਨ ਰਸ ਰਹਤ ਹੁਇ ਜੋਤੀ ਮੈ ਜੋਤਿ ਸਰੂਪ ਸੋਹੰ ਸੁਰ ਤਾਨੇ ਹੈ ।
प्रेम रस रसिक हुोइ अन रस रहत हुइ जोती मै जोति सरूप सोहं सुर ताने है ।

स्वस्य प्रेम्णि सर्वाणि लौकिकानि सुखानि त्यक्त्वा स्वस्य नामे लीनः सन् सः सर्वदा तं स्मरति।

ਗੁਰ ਸਿਖ ਸੰਧ ਮਿਲੇ ਬੀਸ ਇਕੀਸ ਈਸ ਪੂਰਨ ਬਿਬੇਕ ਟੇਕ ਏਕ ਹੀਯੇ ਆਨੇ ਹੈ ।੩੪।
गुर सिख संध मिले बीस इकीस ईस पूरन बिबेक टेक एक हीये आने है ।३४।

निश्चयेन विश्वासं कुर्वन्तु यत् गुरुजनेन सह मिलित्वा गुरुचेतनः व्यक्तिः भगवता सह एकः भवति तस्य सर्वं जीवनं नाम सिमरन-भगवतः अनन्यसमर्थनस्य उपरि निर्भरं भवति। (३४) ९.