यदा शिष्यः स्वगुरुं मिलति, सः च परिश्रमं करोति, स्वस्य उपदेशेषु च परिश्रमं करोति तदा सः नीचबुद्धेः मुक्तिं प्राप्नोति, तस्मै दिव्यबुद्धिः च प्रकाशिता भवति। अविद्यां प्रक्षिप्य ज्ञानं लभते |
सच्चिगुरुस्य दर्शनेन मनः केन्द्रीकृत्य च लौकिकसुखेभ्यः ध्यानं विहाय दिव्यवचनं स्वचेतनायां समाहितं कृत्वा अन्येभ्यः सर्वेभ्यः आकर्षणेभ्यः मनः निमीलति।
स्वस्य प्रेम्णि सर्वाणि लौकिकानि सुखानि त्यक्त्वा स्वस्य नामे लीनः सन् सः सर्वदा तं स्मरति।
निश्चयेन विश्वासं कुर्वन्तु यत् गुरुजनेन सह मिलित्वा गुरुचेतनः व्यक्तिः भगवता सह एकः भवति तस्य सर्वं जीवनं नाम सिमरन-भगवतः अनन्यसमर्थनस्य उपरि निर्भरं भवति। (३४) ९.